पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किष्किन्धाकाण्ड २३३ प्रयासने नौवेपु गरितेघु सा। अत एव तदारान्ति शल श्रीरामलाला- शान्ति सरिसीमान् । विरहलनिवारप्रभा मेवर्ष । गमित प्रापिनमित्युषा । संसर्गना दोषगुणा भवन्ति' इति न्यावादिनि मात्र । शनै शनार्दनम्मेण । सीमाया द्विर्भात्र । मेघमण्डल पार धवलवणममन् । 'वरकी धवलोऽर्जुन । हरिण पाम्दुर पाड' इत्यमर ॥ ___तस्प बापन्यापारवेलाथा न सनिधातव्यमित्यन्तरिमादन्ताहत किल पारशासनशरासनम् ।। सम्पति । पदा बन्य श्रीरानम्प चापच्यापारदेशका शरासनोयोगमा न साधा- तम्य सानेवी न बानन्यम् । प्रत्यक्षे भवितम्यामिति यावा । मायापारवाल खण्या- पालामुक्तवादिति भार । इति शिल। इति मवेत्यर्थ । किरेपरीके । वस्तुस्छु न त माव । एवमुत्तस्यापि हयार देनन् । अन एवोत्प्रेक्षा । अन्तरिक्षापामाशा- दासोपापाशाननशरातनाम धनरन्तरतमपातम् । अवश्यतागतमिलयं ॥ रघुपतिचापयोपसमयो भयितेति फिल व्युपरतमुहर धनघटाजनिनं स्तनितम् । शसितमम्मि विजित किल शान्तिममा परिचितफेतकीटजनीपवन पवन ॥ ३२॥ 'रघुपतीति । रघुगनिकपघोपन्य श्रीरान मनुष्टारम्य रमय कारो भावेदा भीष्यति । प्रलागन इत्वधं । भुयो छन । इति किल । एष म येत्युत्प्रेक्षा । उन सम्भित घलगननि। मेषचन्दसमुदत स्तनित गर्जिन म्युमरत विनिन् । प्रशान्तमदिन । राषाय विरहिण । श्रीरामन पारीतमरतिनिधासमारते । अविछिन्वतमा प्रवर्तमानरनि शंष । विलिन कि निर्मित इवेत्युप्रेक्षा । पारेषि- तानि परजीदिनानि तीबुट नौपानानि येताना कुटजाना गिरिमालकान भोपाला बदनाना च पतानि न स तोक । पवनो वायुध गासिमगादुर तोऽभूछ । ३त्त सत्कुटकन् । "हमदशमिना भनजल गुरु नत्कुटकम् ॥" तापोपशान्तिनद्रनाकृतलोकहर्षा चयोसटी गजफत्तलारप्रयाता। थम्भोराधमाचरेप दाशाम सर्व निवापिताश सहसव सतित्पीपा ॥३३॥ । तापेत्ति । वर्ग प्रदेव नटी नती । विया पाच लिया भूमि वर्ग' | "लकर । रारोवानि सतापोपशमननेव नगन मान तसाडेतो । 'ताण्डव नंटन नाम्यम्' हमर । कृत उत्पादितो मेराना बनाना भयाणा च हर्प आनन्दो गया रा तपोका सती । एक्योऽस्मिनटा इति रहो नामम्धानम् । चमस' पति पछि २'जन्त मान्नराव पति पाठ भिषा न्युपरत पते पाह 'शत्र पति पाठ