पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ चम्पूरामायणम् । 'रसी तु स्थानरामी च' इति उक्ती । तन्त्र तल देश । गगनमेश रनल तस्मानप्रदातापगता । ममूरिति शेष । तथा संत्रमशेपमम्मोर एप वार वागा- मुकादि । सर्वपयन्मोदवावानीलर्थ । अचिरेण महमा राम शान्ति क्षदाम । तथा तदितो विद्युत एव प्रदींग दीपञ्चानव सहस प्रिमेव निकालिला', प्रशा ता इलयं । एव रमतरतुवति माचयपत्रम् । यदतस्तु सपशेषनरी साभरनाधानाणाभावात्सदेहालसर । मन्टविनापत्तम् ।। प्रमेण वाहिनीजान सरुद भाविनी वानरवाहिनीपूर्तिमसहनान मिय तनिमानममजत ॥ क्रमेणेति । ससमय बाहि जात नीमूह गर्नु । तई अपि मध इलय । मावि भविश्यन्तीम् । 'गविण्याचे मन्यादर' इति भरियायें गिनि । वानर माईनी पपिनानीएणसालानममुन्यमा मिनेन्युषा । नाहिनीनानक माहिन्यन्तरसंसह्न दुष्पेनि माम । इमेग दनक्रमेण ततिमान रनवमगरन 'सेनानयोध वाहिनी' इवि बनयन्ती ।। तेथा दुर्दिनापाये लझायामपि राजहंसनि शङ्कसमारो भाषिष्यतीति माचा फिल मून्यानपि समजनि राजहंसनि शङ्कसार । तथेति । तथा इदनाना मैपन्य साना सवन्दान्दावसाना चाप येऽपगमे सति । एतदारयागमनमान, सन्यर औरामकिान्तिशति कार 'मेघदोऽसि बुर्दिन्न इलार । साना राणापुर्यामपि । मारुचारयोगशाला भपीवि भाव । राजदराचन्द्रसूर्ययो । एका राजहान्दा थोरामादरारान्दा काइसाना ति पम्पते। निशड्सचारो निर्मप्रशनित विहार। 'राधा प्रमी टो बन्दै यः धनियारी','मान्म सहरति विराम। 'राजा हसो नृपोष्ट वारयन्सयो 'इलन्या विद्य । भविष्यति मात्या । विदयुप्रेक्षा। भूम्यामपि राजदत्ताने राइसचर काहानिराशाविहारी राजन निराधारमनपाना घ समजनि सबद । जने वर्तरि । वन-' इलादिना धिणादेश । पच मोपितायामपि योपितसनोमुपीमुपि पावृषि। परमिति । एवमुजप्रकारे प्रोपितजनाना प्रविजराणा । निराहणामिति वाषर । शेगुषी प्रहां धैर्य शुष्णाशि विलेपयशीति रैपित्तजीमपालपि । 'डर स्त्रय विम्। 'बुद्धिर्मनीपा विपणा घी का मुषी मति'लमा । मापि वर्षौं प्रोपिटायमागताया राधामपि ॥ तत तिनाह- कामसिमपृपत्वभिमाहच्छिद्रप्रणालीगल- मैत्रीसारलधौ प्रतिप्रवमर निचोडमप्यक्षमें। 'म' व नावि कपिर, पारसमविष्यति' हा पा- ३'मारोह:गिरम्' इति पाउ