पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किष्किन्धाकाण्डम् । मुनीवे चिरसरिधता समषित रागाचता ताशी किमिमा हुत्तमाय कोपालुपो गमाया लक्ष्मण ॥ ३४ ॥ .. कामेति। शमनिशा मन्नवनवृत्ता में यह थाणा । "इपयमानविदिखा अजिमजगावमा' रखनर । मिन विदारित सुक्ष चित्त बमष । 'हवस कित वित्त वनसानामावो' इति सदा । दस टिन ने प्रनाली अरनिर्गमनमर्ग 1 "गाय पर पाइल्यान् समर । ता निर्गन्छन्मनी- सार मर थिरको यन्त्र सतपोच । सन एक एची नि सारे रे। अनि- जिसमा रिपलबनया सिमासरयड्पन्ध दश । मैत्री ज्याख्याता । 'सरो यो भिराशेच' इसवर 1 अनक प्रतिभव पीला देवानीशर च एव भरी- मपि । रिमुलाम्यपिति भाव । 'मनकापन्युपगनप्रतिनावमाभय ' इयमर । विट सामयिनुमभाले मुग्रीव निरमस्थिता मिरकाटनारभ्य बळमाना ताशी- मनिर्वान्या रागेन लीसमोगागत्या वागताऽविवरिता दा शनात निलांपयितुम् । खोलार नि प्रस्तुनमा प्रगनियुमिर्षि । कोपरयो रोपासनविधि- हदचो रक्ष्णो रामाज्ञया लिफिन्मा तमाप पाप । सानिमाडित वृत्तम् ॥ तत सौमित्रिरेलिष्ट प्रविष्ट इत्यनदेन विज्ञपितोऽप्यनसगर- गगतपरिश्रमादजातजागर सुग्रीवस्सद्दशनकाससंगलितसकलावंग- घमिलकिलायितेन प्रयुद्ध सचित्रयो सक्षपमाननासो प्रमाण प्रकृतिं प्रपेदे।। तप्त इति । तन मौनिॉनई दमणोऽस्टिोसन्तयाविट मन् प्रविध किया प्रत्यागत इमादेन विरुपिनोमि । भगङ्गासपरगनपरिममावहिरणमायेदाडेतो । "शन पेदोऽपरला' इति भगान् । अनारोऽनुपरप्रवोध सुपाच- उस रोगावेदानो रमणन्य दर्शनामधार सावस तेन मनालयामा नाम्दाना सकल्पना मनम्नाना इनवाना वानर गाना दिसलामान फिरकिल पम्हा- परदन हेतुना । फिसवरायान्द । मुझे षोप प्रशासन् । रक्ष प्रभावधेति नामनी यगोत्तयो सचिौमन्त्रिो प्रभाव गगानेवायनसामन पटत पूर्ववन्या प्रदे पार । तया च रामायणम्-'तोऽय रोपपरौटाको हारि तिष्ठति वीर्यवान् । चानरान्यानरपवे चाया प्रदानव ॥ तस्य नर्भा पञ्जस्य व सन सह वाघुमे । गर कीन मदाभाय शेपो प्राव निपार्वताम् । इदि । - लिन्चुनीने गवरोषस्य कारण निरूपयति सति संघ एवं मुखरितहारन्मुखोऽभूलेश्मणस्य ज्यामोष ॥ 'परिवार पाठव त पाठ ३ गतीर स्ट' पवि पार' ४'बा काससलिन 'इपि पाठ 'कुट" इति पाठ ६'सनद्धलिन् रहे पार ७ सब पर पति नास्ति करिद दरपुर"इले पाउ रमाबायोप" बने पार