पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ चम्पूरामायणम् । तसिमिति । दलिशधा प्रतिमापने मृगले रावन्य प्राणायाराजगी उमणस्य श्रीरामम्य पा रोपपन्य कारण तिरपनि । 'न मे दुकान निकापि ये दुरचरितम् । लामो राजमाता युद्ध मिति मिनाये ॥ इलादि उपपोट- शैला पर्यारोचवि सशीलयं । मुसरवहरिम्मुख प्रतिपादितदिगन्दरागरना पोषो गुणम्वनिरभूत् । निनागमनज्ञापना लममगो पनुपकार चलि ग तनासन द्रुतमपास पति कपीना सत्रास नन्नवदनी धनधापयोपात् । 'सतोपमोशमिव भूरि भजन्भुजंग सत्तापनाशाशुनात्तरपानयोषात् ॥ ३५॥ तश्रेति । तन पनिम्ममये पौना पति मुर्पको न ममासन सिरान पाल मचा । आसनादभायैत्र । पनपारघोपानमाकार्मुक्ष्वनेत्रपनोऽपान नन सन् तास निमास । मिव । सत्तापनाशपिशुनाशकादि वनितसज्वरोप नावकारित विझेपण पापोपेपि योग्यम् । तयात्रोताजानमेष भतार विध यमा तथा उसोपमोचमानन्दविभात पाशुवनिति विशेषण सुर्म वेड वोन्न् । भुना राई दच । 'नई पृटा गो भुगा' इत्यमर । अन र अशेषस नरकटोडारकचातपा च 'नारपन्टो भुनभुर' इणिधान्यान भुत्वाच भुजङ्गनासहेतुत्वावगन्तव्यम् । उपनाटकर । वसन्तलेल्कामनन् । तंत्र प्रतिभुतकार्यप्रोत्साहनाय कुपितेन भ्राता मेपित इसि नार तिना धार्यमाणधैर्य सुग्रीव सौसिनि सान्न्यायन तारा प्रेपितवान तथेति । वन विनागनसमये प्रविद्युत प्रतिकारा यकाय नीतापगर पडून तल । 'बोकमाक्षुत पविज्ञानम् इलमर । मोहनप प्रदतनायम् । पुरि तेन विलम्बाइटेन बाना रामप दमन प्रपत्र प्रहत । इन्शुवति शेर कारतिना हनुमत धानाण मारणाविपीमियमा धैर्य एम्य तथोऊ । मारति चभन्दा पुनः प रजिल । मुनीर सारिनि कान्वणि नवपनरमागर- रितुम् । 'सामरत्वसमे समें इलमर । धारा निधू प्रेषितान् । यस सस्थप दर्शने पुन दोघोडोधो गविष्यात, नीदर्शने ननम्मति मन्त्रः ना प्रति वानिलयं । सया रामायणम्-'त्यनिविमुचात्मा न स नोप वरीयधि।। हि साप मग्रमान वचिकृत दारणम् ।। पाद ॥ प्राग्वारुणीभजननिहवराजतेजो निष्क्रान्ततारमुपशान्ततमोविकारम् । पूर्वाशया विशति सत्पथभाजि मिने सत्य निशान्तसममस्य निशान्तमासीत् ॥ ३६॥ द्रागिति । झगजसा यारुपीनजनन सुरासेनेन विहानाच्छापित राम प्रभो पपम् दाने पाठ २ 'संतोष पद पाठ... 'च'विचार' 'या' जि पार' - 'ममातिन पनि पाठ प्रति पर दाने पनि म