पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किष्किन्धाकाण्डम् । २३७ मचा रोष प्रतापी यस सत्तयोक्तम्, अन्यत्र दारणीभगनेन प्रतीगीसगल्या निसमन्तास्ति राजश्चन्दप्रवाशो गसिताद । 'मुरा प्रत्यय वाणी इलमर । "राजा प्रभी सुपे चन्द' शी विनम्मकाश 1 निजान्ता निर्गचा तारा गुमीपनी उग्मात्ता, तौलम्, अन्यनापगतनक्षतम् । ज्ययान्तो निधत्तम्तमोविकारो मोनि- जिया, अन्यनाथकारयामिपस्मिन्नतथोकम् । अस्य गुनीवस्य निशान्त रह करें। पीशान्त रन्सियो ' इति विध 1 सपथगानि सन्मार्गवर्तिन्तकाशमार्गसचारिणि च दिने सुहदि एपणे म च । 'नित्र मुहदि मिनोक' हदि निश्च । पूर्वाशया पूर्वप्रविनायकाया तुना पूर्वदिशा च विशति प्रदिदाति सी । पल अपार्थम् । यत एघात्प्रेक्षा 1 निशाया रजन्या अन्तोऽवसाम तत्सम तयम् । प्रभातकाप- मियाधे । आसीत् । विशेपणेयमपका ॥ ला तु गमा यमागुतमासाच चैनमवोचस ! सेति। मा तुन रामा 'मुन्दरी रमणी रामा' इलमर । पनाह नेस्तन या' इति म्यागादिजगुणरूपदा माणसादरपावातिरायद्योतनाथ रामेत्युक- दिलगन्तब्यम् । रामानुज लक्ष्मणन् । रामबहणमाहिलप्रबदनामित्य निर्देश । आखाद्य प्राप्य । एन रामानुज प्रत्यवोअत उचादी च । लपकारवाह- प्राचीन व्यसन मुरेन्द्रतनयाञ्जातं वने नाम्पत सुग्रीवस्य निगत खररिपोर्वाणेन सालच्छिदा। अद्यास्य व्यसन तु पक्षविशिग्वादासीदुपेन्द्वात्मजा- सौमिले। तपि प्रशान्तनमरच्याघोपमानेण ते ॥ १७ ॥ मानीनमिति । सुरेन्द्रतनयावालिनो जादगुपजम् । अत एव वनेशपये भाम्यद रुपात । 'पा पाग-इत्यादिना इयन्नत्यय । सुपीवस्य प्राचीन पुरा तन व्यसन विरत । 'यसन विपदि प्रशे दो कामनझोपजे' इबार । खर- परेपो ग्रानुसनावस्य श्रीराम सन्धिना सालछिना सामालविवादिना यागेन निराकृत निरन्तम् । बालिन निहल परान निराशतभिखध । भय दानी तु । इम्सुम्बा उपन्द इन्द्राजो निणु-सामनातयात् । प्र[सापेणावतीनलादिति भार । पञ्च अरविन्दायो विदिखा चाना पस्य तम्मान्मन्मात् । महापौरामिति मात्र । वम्यापूर्व विरक्षण सनन् । श्रीराम मिल । आधीत् । हे सोनिन। टयमनमपि जाधोषनानेण गुप्वनिना नैण प्रन्ति निरत्तमभवत् । इनमत- यसन खाना निरस्तम् । इम्बावजपुरन परान नु लगा पिरसमिति नमोऽन • 'उज इति भाव । मदीयबापचोप प्रयोत्तरक्षण एवं नियतमायतन मुधीपो युप्याश्यनिर्वाहपरत जतया वर्तते । कारचा महाराजपुत्रेपन कोरितन्यमित पतिताय । अन श्रीराम सरेण मगननिराधकलमस्स तु चापपोपमाणनेवि व्यातेरैको व्यज्य। शारविकोदित स्तम् ॥ १'चैवमोना' पनि पार २१ .रा-