पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किष्किन्धाकाण्डम् । २३९ तव दिनेषु फेचिशेषु भासातिपात नासदो नियतमुदप्रदण्ड सुनीष शति सत्परमिटरदिगन्तपितेषु मंतिनिहत्तषु प्रायद्वले पितपतिरिति मेपिता भारतिजाम्भवदह पत्नीलमभृतयोऽप्यल- वसीतोपलब्धयस्तनयनादापितकानुशापनि रोपितवगचरमपरि- चितचारमान्तर कान्तार जीनत्वा कान्तारे फरिमधिदसुरमै निरीक्ष्य रक्ष पतिरिति यु युद्धपानद्धा यभूतु ॥ वदग्विति । तदव पानरसेपणानन्तर बेचिदिनेषु गनेप्नतिकान्तेषु सस्नु । मायातिपातनय माशाविकमगावोगहिरणगमये रामायण चोक- 'हर्च मापा बत्तय वरान्वभ्यो मम्म' मारूमानस् वधे हतनानि भाष । पवायच् । बुत । निश्च निमितमुकामदासमतामद । 'दशोऽस्त्री शाराने राज ' इति पैजयन्ती । भुभव पति मख' । इनरदिनन्तरश्वेिगु पझिगाद- स्यतिरिदिनयहिता पात्रले चिनतनगुपचानर मैग्पेषु सहर पूर्ण प्रतिफल पिनधिगतदीवातान्तमा अखागते रान्सु पितृपतिरचि दक्षिणहा रिति पिना मादीनाम्यबादननांग यमुद्रको चेपा हे तपीपा । प्रतिववाद- जगमालवादसोऽपि शुधन्वे । तेऽपि पारोसना लम्पसीतोपरभोलाप्त मैथिलीला रान्त । नयनाशेन ने नवनियन कुपितस्य सप्य स्पन्दनाने महापैन नि शेचिना विध्वसिताश्चराचरा बसमसावर परिश्रमादयो यमितत्तपोकम् । सघाप रामायणा:-कण्डनीय महाभाग पापी तपो अन । महरि परनामी निम्मेदवर्ष-1 ॥ तस तलिन्वनै पुनो दालको देश वार्षिक । प्रपोजीशासाफ हुबुना मनमुनि ॥ बन धनात्म। शष्ठ सां वन महकनन् । पर हुराब मृगपजिविपजितम् ॥इति । परिचितबार प्ररतमाणिसभार त मान्तर निकदप्रदेश न पियते भाम्भनत्तपोषम् । सवन्तनगमागलध । भान्तर पूरन्योऽना' इलार । तत्कासार विपिन कामवाचिसम्म कस्मिविकान्तारै कुनधिदरण्य कममुर गिरीक्ष्य रक्ष पती रावा शव बुड्डा शारवा मुटना सगरहनावन्तो बभूवु निशिचरपसिपिचत्य रोपादशानिनिपाततिमेन ताडनेन । आसुरहिवामु प्रात्य दैवं सुरहितमेव चकार चालिम ॥ ३९ ॥ निशिचरेति । वाटिसूनुसादौ निशिचरपची पाश दलवेल शात्वा । समिति सेप । रोदात्सीतापहारस्पानसरणवनितोपद्धतोपानि निपातनिमेन दम्भो रिप्रहारसमोन ताइनेन मुष्टिकातेन । भगुरेभ्यो तमन्नहितम् । 'गानुक तदर्भ- 'बचादिना ममास । गुरागामहित चाम् दैल्य प्रस्य निगच मुरहितमेव कारेडि विरोष । स चासुरहितमचंतन प्रहल जराणा हिन सुख चचरेवि परिवारानपान 'दास'इति पाठ २ पाठ 'फ चितवनमानारराति पक' ५ ला ते पाठ पति पार' 'कलेय पाठ 'पुत्र पाठ ' इति पाठ ४"अपर 'युमा युदाब सनद्धा"