पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पुरामायणम् । सुशाणतो विरोधाभासोऽनघर । 'आभासरचे निवस विरोधाभास इसके इति झण्ण 1 पुषितामाता 11 ससस्तारेअपचनात्तत सो विचित्र निकटगिरिसानुराया खानु शाया सलिलाशया जलचरपतङ्गपतनोस्पतनावमीयमानपवलोकन शयं किमपि फुस्रनवगाहा कथन काश्चनमयं मयमापानिर्मित हिततपोभद्रायै डरावनाय हेमायै हिणेन वितीर्ण मेमसावर्णि डहिया स्वयंप्रभया कृतावन धनादेशमचिशम् ॥ ताप्रति दनादनन्तर तारामा अपन द्वारेयोऽजद । 'लोभ्यो टक्' । तल्य सूचनानियोगवाक्याईनो । तहत तन तन विचियान्विष्य निकटनिरम समीपस्थगिरिप्रस्थ शेरत उचिस्योत्ता सानशा । गहनधार मानधनवान निरेडातन धन सविशन्तीयौं । "अधिक शेते 'सच्यलय । अत एम शानशमा धमतापा । 'भवेनुशयो मे पश्चात्तापानुबन्धयो 'इने विश्च । रनरा रादिपाश्या पान्छया । पिपारायस । लचरपतमानिा घरापारपवादित यपिक्षिविशेषाचा पानीपतनै भानोजीनगविविकोपरनुनीयमानमभ्यूधमान मंच पल्याल सरस्वत्योपशायमाश्रयम् । अन्त सशसारनियम । किमपि किचिदर भूवि- रगर्ममयमाय प्रविश्य । चपन कमपि काधनमय हिरा मपयामरमिरपन मायर किनिनशतया निमित रचितन, । तया विहिनतपोभन्नाय इतपोधिनाया ससिव बने पूर्व हेमया मस्तगोमास विहितसादिति मात्र । हेमाने हमारूपाने सुगनना अप्सरसे हहिणेन नवनीतगदी पितेन विधाना पितीण दत्त सयभन्य तदारया यस्तावणिहिला पुनिका तापन विहारक्षण पनौंदेशा बनपदशमवि. द्वान् अश्विन्त । हेनाया विसरलीजागेदपावर्णिदुहिने सावन दत्तवनौसनुस- भा। सकच मारणे-'दुहिता मेबसावणेत या सयामा | इलाम नवन हनाया धानरोषमा । मम प्रियापी हेमा उत्तचीत विशारदा । तपा एतवा धालि रक्षाम भवनोतमम् ॥ इति ॥ संत कुनाति श्वाया खयमभाया प्रभावेण पिलादुत्तीणीना सम. यातिपातरदापतिप्यति मन्त्रीपदण्ड इति विकृतिमुपेत्य संगतमनो गदेनाद्देन पवनवनयवनप्रत्ययप्रत्यानीतरकतिना सह प्रायोष- शमुपेयुपा पुचंगपुगवाचा परिदेवनकथासङ्गे जटायुषो निधन निशम्य विन्ध्यराविहितमपात संपतिनांश प्रस्तानेदमवाडीत् ।। तत इति । तत्र प्रवेशानन्तर कृयादिध्याया । अतिपिटारेणोपचाराबल्ला इत्यर्थ । स्वयप्रभाया प्रमाण सामान दिलायुतीर्णाना निगतान। समपाति १ पदयात पाठविलकहरस्' इति इ "पिहिताशानभोभाग विति' पार पातेन पतिस्मात पनि पाठ मिलमानीत" लि पाठ ६ 'प्रसमेन की पा6 ७ रामराज' इति पाठ