पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

फिकिन्धाकाण्डम् । पासात् अपिकालातिजमन्याहतो । दचन्न निम्त्यवेमोति दण्ड शिक्षा । सुमी गस्य दशा शापविष्यति । पाल्पविक्रमनेनागाधडशागत सुपीवी दण्डषि- प्यतील । इति कला विकृति विकारम् । प्रतिहलामैति यावा । वपैल सुमतमनीषदेल सजमिनोच्याविना । 'रोगधावियदामा 'इलमर । पा. नदनयस्य हामतो वचन सुपारोचिरावाम दरसलया सरिधासेन प्रलानीता पुन समाहिला भावि पूर्णवस्था येन रा तापमान देन सह । प्रायोपवेशी नाच ददि- णानेषु पर्ने मणिक करणार्य रामायोपवेशनम् । 'प्रायो भन्मन्द्रयम' प्रसर । तमुपेपुषा प्राप्तवताम् । 'पैनिशाननाधाननूचानथ' इति समवया तो निपाद । उदमुपीवदयापकमा भरणमेव वरमिति मुमूर्यतामिव 1 उक्त च रामायणे-'उप- योन बिये प्राजुला समुविधनः । दक्षिणामेषु दर्भेष उपक्सीर समाधिता ।। मनको हरिमाया एतलाममित म्म ह । हदि । स्वगपुण्याना आम्बवदादिवानर- धेष्टाना परिदेवन यासा-रामस्त चनवास च क्षय दारयस्य च । 'जनस्यानवय चव वा चल अादुर शासिविलापगोष्ठीप्रमावे जगापो निधन गरण निशम्य शुजा विन्ध्परम्भाविन्यप-तकन्दाक्षिहितउपा विम 1 परामहर्षि परिमाना इलथ । उपाविर्नाभा पुनो याबुनाना नान् वागरान् । एक वषनागप्र- फारेण अपातीदवोचत् । तथा च रामायणम्- समातिनाम माम्नानुचिरननी विहगन । नाता जयासुप श्रीमान्प्रख्यातचर पोरन ॥ वन्दराइभिनिष्पम्य रा विन्ध्यस भर गिरे । उनभिखहरीनटा हात्मा परमनीय,' इति । देवाह-- के यूपमेक्षतषलेऽप्यभिधाय पाएं बसे जदायुपि मम अपनी दवन्त ! तमारपुरा किरणदाहितपक्षयुग्म तिग्मासुमुष्णवसर शिशिरकुर ने ॥१०॥ फ इति । नमसनमवित पालये यत्सेचा दापि पाप निधनमभि- यायोगमा सम भवधी । 'कर्णाश्मी श्रोन इति खा वा भय ' - मर । दादी भनौतयन्त अरे । संसार योदशनारको पुप पूर्वए। सुद- मशन प्रारमनल इसप । निरनिजगभस्तिभिदाप्ति दम्प परयुग्म गपशु- गत रोन सम् । निम्मा व भानुम् । उष्णव भा। ततोऽप्यविधीपरनेनेख। शिशिगयो विशिचकरुष । पजदानजनित पादप्यतिरिच्यते सुमदंचननमि- 'त समिति मार 1 समादे सूर्यकिरणदरभक्षापा बिन्ध्यपतन्नापिका श्रीरामा- वणेऽनुसया । पथ निग्मायो शिशिरीकरणासबन्धी तास पानिधान्नादवि- शयोक्षिमेद । वन्दतिल्कालम् ॥ १ मध्यघले पति पार