पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किष्किन्धाकाणम् । २६३ हार्यधापना वानरा ( बतो लागो युग्मार न युक्त इति भाव । यो शुष्माक नार्थ दादीनान । तथा च रामाययम्--एपनि प्रेरिदास्तन रामनता प्लगमा । भारयेया रामनहिती त्वया तेभ्यो विटणम ॥ इति । रामपाकारणाशमपी 'पीता नायरलेन बन्नधयय 1 गलबत्रमो मुनेवचन नानृत भविष्यतीति भाव । उपेन्इव-साराम् ॥ इति पाण एतसौदंत संपातिमापून्य परापरचम । प्रदर्गा प्रथितपभारा प्रतस्थिरे वानरचूयनाथा ॥ ४२ ॥ इतीति । इसनेन प्रकारेण नाप स्ययन्त कसौहद विरचितसक्ष्य परपर- काम् । पूर्वोत्तरपालोचनरनिराई त अहिद सपालिमाय गय साधान इति कृश्न प्रचितप्रभावा प्रपातबल्याच्या वानरयूपाचा अजपाविनर भेटा परंस- हां जानकीलानाधवणभारमन्दानन्दभारेता सस्त पतथिरे प्रस्थिता । 'समवाविप स्थ' इवात्मनेपदम् । तपादि। पर्यातमममुपेयुपा कपीना पैन्यान दशमुसमागमीणाय । पाययोहतकापराजशासनाना पाचोधिनयनपथातिथि भूव ॥ ४३ ।। पातति । पाप्त परिपून नमो पो यस्मात्तम् । परिपूर्णचन्दकरमस । "प्रमदसमदो हमें इति निपातपात्साघ । पन्धान सगतिप्रथितमार्गमायुपा प्राप्तवताम् । पप्रतिराया सनुयन्त करणानानिय सिया यशामुन्नमार्गमार्गणाय सुषणपदन्य- ग्वेपणार्थ पाथेमीहन रावलीकृत कपिरामिन सुप्रीनाशय यसपाम । टीशदण्कोऽप मुसीय इति तदाज्ञानीननेन राराक्षवेषिमामिलथे । 'पाय सबल मतम् इति सादर । कपीमा जानराणा पोधि समुत्र जयनपथानिमित्रमार्गमोबसे वक्ष । बा कपिरासाउने पायमलरूपधादूपालदार । प्रहर्षिणीवृत्तम् ।। सुत्रामपुजारिशिलीमुखाना स्मृत्वा गास्तत्र घलीमुखानाम् । अपामगरस्य निधेश पवादवाझुमो धक्तमचा सोऽभूत् ॥ढा सुनामेति । वनमुलाना गणो वानरयूथ मुनामपुनारेज लिमपन्य नीरामा दिलगुजाना पाणानाम् । बामोशानामांत भाष । अपारस कुतरम्पापा नि सन्दरं च गा । समोमान् श्रीरामपाप्पान् दुन्दर पारिबिच मगमगुरुधारोस । उगायनापि 'अधीदिवेश मनि' इति षष्टी । मा चशेषाधिकारावलदिय- क्षायामेवा पर्मचविनवासा तु द्विदीया भवतीति चेदिनभ्यम् । पधात मरणानन्दरम् । "अचाशुपतलवदन भन् । दक्तुमाश्चय पचिनुम् । न विद्यन्ते पागोमुख या सोआमुमोऽभूत् मूरीऽभूत् । श्रीरामयागनाममोपल पाथोनि मारण चान बघाय विमान पसभ्यनसाभारति कर्तव्यतानी येन निरुतरोऽभूदिल । समुपनाति । १. 'परापरम्'को पाई 'पा' कवि पाठान्यानाम् इति पाऊ ४ 'पश्यन्' इति पार