पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ चम्पूरामायणम्। तदन धानरसेनामेनामवार्यमाणकासर्वामित्वमेवदवङ्गद ॥ तन्विति । तदनु तदनन्तरम्पायनाणभपरिहार्यमाण कार्य भयवित्रान्तत पला सामेना वानरसेना प्रटी अगद इय माणरीत्यापददयोचत ।। तत्प्रसारनेवाद- किमिति भजय मोने घानरा मानहीना. संगररचितकुरयोलहने कुण्ठिताशा । अयालशभरलेहा दु शर्म बाडवाय- रनरधिमयशोधि कि समर्थातरीतुम् ॥ ४५ ॥ किमिति। मानहीना अभिमानाच्या बादरा । प्राणमटेऽपि मानो न पर खाज्य इदि बोधयिनुनेवमाम वितमिविद्रष्टव्यम् । सगररचिटवृक्ष्योम्सने सगरने सातकुल्पनायसागरतरणे कुण्ठिन्दामा भमोरसाहा सन्त । विवि करमा देतोम्न निरन्तरता भजप अथ । न चेतधुपामिति भाव । कृत । परशमालेमगरला खाव न भरतीलालयामारे गम् । किच वाटकाबदवानलयमूविनि। माध शब्दाहरणानलादिभिरिति च गखचे । गाडयो घटधानल' इलमा । हुमाम गबिगुमशमयम् । 'ईप-इल्लादिना खाय । अनमथिममर्यादम् । शतर हुशादियोजनपरिगणिरहितमिस । प्रविसागर नेवभूमी भान । भर शोधिम्पकीर्तिसागरे करीतुमुदामिनुम् । 'वृतो वा' इति शीर्ष । समर्धा शक किम् । न राम एकैसर्थ । सागरमिन सुन्दर यदि न लव मैयुस्तहि दुलरो दुष्कीति सागर प्रसको भवेत्र, । तथा च गया-'सभावितस्य चापीलिमरणादात मेच्यते रवि न्यायान्महाननष स्यात् । सन्मादायव सागरोहवन एष पुनरुत्साह वर्तक इति भाव । मन प्रतिगालागराजुपग्लनाडुममेवस्यायश बगरखामियच्यनाय विरासकार । मानिीतम् ।। तत पाराधारमा पारीणतायामात्मशक्तेरियस्ता प्रत्येक कथयस बानरयूथपेषु निर्दिश्याञ्जनेय प्रभवनसंजात जाम्वधानमिहितवान् । तत इति । ततोगदवचनानन्तर पानरयूथपेषु गजगवयगवाक्षादिवानरयूष नायेषु । 'यूमनाथ यूथर इलमर | पारामारल समुहस पारीजताया पारग तले । गजुपालन इत्यर्थ । समुद्रोऽस्विरवूपार पाराबार 'दत्यभर । प्रत्येकम् एसिनिलयं । विगत्यवायीमान । आत्मश वसामययत्तामता- बत्ताम् । दशर्विशानिजिशदारियोजनोहनविषया खखसवाशक्तिमिसः । सभा च रामायणे-'आवभापे मजलन लदेव दशयोजनम्' इत्यादि सपबद्ध सन्न' जाम्बवान्प्रभास RT पपनत्यम् । पितृपदान्तनबनद्योतना मतहिशेषणम् । 'गायब' प्रति पाठ २ 'नोसपने इति पाठ ३वाइयान' प्रति पार ४ पारावारपारीणतायाम्' इति पाठ ५ वानर रवि नास्ति बनिए ६ 'राभवम् त पाठ ७'दरथमांदिवान्'वि पाठ