पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रिषिकन्याकाण्डम् । आनियममनागमता एनूनन्तम् 1 नाविश्वोतनाथमेतत् । निर्दिया- भिहितवान् । ननु 'भूतठे सागरे वापि शैन्पूपवनेषु च 1 पातास्यापि वा मध्ये रानमान्टिारों गति ॥ इति पूर्व प्रावमनिधी गजादिवानरयूपा खसशके प्रस्तापितला , इदानी र दशयोजनम्' इत्यादिना पुन किमर्थ खम्भलमन- शक्तिन्यूनतागुरुवन्त इति चेत् सत्यम्, अधिकातियुक्ता अवेटे रावणाधिष्ठित हायवेशीतान्देपण दुकरमिति मला ताइपरार्यसाधकम्प मापीरस्य रस्मत भोमारनायं तथोक्लवन्त इति सर्व रामजनम् ॥ उच्यकारनेना- हे वीरा युथनाथा ! परिणतिपरपा कार्य आसीद्विपाइ कसादसाफमेतजलनिधितरणे शक्तिरेतायतीति । स्मृत्वा राक्ष प्रतिक्षामयमनिलसुतो रहनायोन्मुखश्च वेद प्रादुर्भवेरिका कथयत्त पयसामास्पदे गोप्पदै घा ॥ ४६॥ हे वीरा इति । है वीरा शूरा , चूयनकथा यूभत्रैष्ठा , यूप चाद च वय तेपामरमाइम् । 'त्यदानि सनिलम्' दोवशेष । एतस्य भारधेस्तरमै साने शक्षि साम्यभेनावतीपदी। देशोजनादिमानपिपयेजयं । इनकारेण परि- पतिपरूष फल्चारकरसो विपादश्वेतोमा । द इति पापा । "विषादतसो मह उपायाभावचिन्त' रवि रमणाच । फस्पानो साच प्रव्य आसोच । माय कर्तव्य इव । अथा का कृतवनि हैपये परिणतिपरप प्रसादि योज- ना । कृत । अयमेष इति इस्त निर्देश 1 अनिरगुतो हनूमान् । अनिन्यदेव तरखीति भाव । राज्ञ मुनौवस्य तिसम् 'उष मासान वसच इसम्बध्यो भविष्यति' हलेनयाम, न 'य माताशिवतोये रट्य शीति वक्ष्यति । गतुत्यविमत्रो माग सुन स विरिणति ॥' इबरा का प्रविज्ञाषाच स्मुला । रहताच समुदतरणायोलोमिनुलन् । ब्युर स्पायरीवर्थ । साई पत्रषा- मापदे सागरे । “आस्पद प्रतिष्ठाराम व निपातनामुडागम । गोपदे नोपा- पन्यास या। मेदोऽन्तर प्राइवेदुपात विम् । न प्रादुर्भदेवेसा । कृपया । वयन प्रचुनिशिते नहि क्यालेयर्थ । महात्मनोऽस्य यदि विती सत्ता गोपीर सागरोऽपि गुतर वि मव ।बन सागरगोपवयोमपरायन सबन्धाभिधानात्मनन्धेऽगन्धरूपाविशयोदि । पर उत्तम, 11 उदपतदुपभोक्त मण्डल चण्डभानो परिपातफलाड्या बालमावेऽपि सोऽयम् । तदनु फलिपातशुण्डाय तसै घरमदिशदमेय घायुकृत्य विधाता ॥ १७ ॥ उदपतदिति । र प्रतितोऽय हनुमाा बारभाऽपि पाल्पऽपि परिणतक्ताज्या १ 'कोडको पार