पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ चम्पूरामायणम्। पारिवानाम्या चण्डनानो सूर्यस्स मण्डारमुपभोत्तुम्नभ्यकामदाद्यपानवान्, दत पतनान तर लिसपासनेन्द्रप्रयुच्यमाभिघातेन पुग्णगाव महान प्रदेशाय चले इनसते विधाता मला वायो स्तपिनुस्तुले पारदोषान् । तदा तनवप्रहरपकोषाहायुना खसचारसकोचैन नरोत्यसवापस विहितसाविति गाव . मौषममय बर कामतकरूपासुरमयजमनेयत्व नानकमारायागरूपायरता मूविभिरभेवत्व चादिशद्दत्तवान् । 'देशाचे वर श्रेष्?' इलमर । बाल एव बटु योजनोत्पतनदात्यामुष्य वीरस्दानी तिच्छायोजनपिस्तीमापानमिति भाव । स्पा च रामायणम्-'प्रसादिते च पवने मग तुभ्च कर ददौ । अमान्न मध्यता चाच रामरे सखनित्नम् ॥ इति । अन वारये नमो नजदारयासदागा सागरतरण कियदिति दण्यापूपियार्यान्तरस्यापदनादापत्तिरचार । 'दण्डापू पियार्यान्सरार्थपतनमापति' इति सर्वत्र सूनाम् । मालिनी वृत्तम् ॥ इत्थं जाम्नवता परापरविड़ा संधुक्षितप्रामन कृत्या वृद्धिमुपैयुपा सवपुषा विक्रम प्रक्रमम् । मारहादितट यथोचितमसो समान्य सैन्याधिपा नासनामय संननाह तरितुं धारानिर्षि मारति ॥४८" इति श्रीविदर्भराजविरचिो चम्पूरामायणे किष्किन्धाकाण्ड समाप्त इत्थमिति । दरसमुचारेण परापरवदा । पूर्वोत्तरकार्यपाँचनचतुर सर्थ । जाम्बवता मशिव सगुषोन्नचित गमव सानय यस स तमोक समी मारुति । यो बिसा यस निलिममो वहिमवनवानगरूको विष्णुसस बिनम प्रनम प्रनामम् । पमिनिमलई । अत एव निदर्शनास भार । पेयु प्रावर सपरा चि शरीरेण दि कला । प्रयद्धार सञ्चिवर्थ । अदितट मां दशैसमानुमारुह्य । भासवान्ननगीनस्थान्न्याधिपानसम्बवर दिनारक्षितीन मयोचित सभाई समान्य बहकल । अथानन्तर वारनिधि समुद्र तारंतु लबिम् विहान दी । सननाह रुना फ़्तवान् । पाटवनी डिरा हत्तम् ।। इति श्रीमतरमयोगीन्दछन्दमानन्दी परसदोहामन्दानन्दाभाभिवन्दितखनन अचरणारमिन्दमारदास्वादनम्न्दालतसारसवेनाजतप प्रचउभुनिप्रकण्टाण्डर वरपाडल्यानहामुनिमोनावतगख पश्चान्वयनुपापाचारफ. रिजातका धन्वन्तर्गत रान्तरस्यायुर्वेदमसनिलिरुविद्याधारसक्तसार्वभौमय कोशोपनिटद्वारपटगे माविक गरिनारायण निकाल्देष दिराजपा चुतमापक ख्यायां साहिलामपूर्षिगरमालामा किन्धाकाण्ड समास रामचन्द्रग्यरपिन रामचन्द्रपार्षिका।। किकिरभाकाण्डस्य व्यारया पूर्णा मभूपिकाभिधा । 'परापर' इति पाठ र रोनादिमा प्रति पाठ