पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुन्दरकाण्डम् । २४७ सुन्दरकाण्डम् । ततो हनूमान्दशकण्ठनीता सीतां विचेतु पविचारणानाम् । महेन्द्रौत्स खगेन्द्रवेग प्रसादुदस्सारमधमानवेग ॥१॥ तत इति । तत पनाहानन्तर सगेन्द्रस गादप वैगो को रख स तयोग इत्युरमा । अत च प्रघमान पृचनरा बैगो रस रा योस । प्रथमान प्रधुन- समूदाभिधानात । हुनूमान् । दायीना राषणेन हता सीता मिचेनुमन्दए चारणाना हिजचारणगन्धरोहीना पपि मरवार्मनि । गन्नुमति शेष । महेन्द्रशे- एम्प प्रमान, सानुपदेगा । अन्य सानुरलियाम् इसमर ।दस्वादस्थितवान् । उत्पूर या मचिनियुत्तौ' इति घान्दछ । 'उदोऽनर्वकमि इल्लल प्रन्युदाहरन- मेतन् । 'ततो रावणानी पाया सीताया शैइकर्शन हिप पदम पैटु चारपणाचरिते पधि ॥ इति श्रीरामायणमुन्दरकादाययमनानरावाच सविना चमन्वृतनिखनु सधेयम् । इत्तनुपात 11 तदानीमुन्यदुलशनतरनिहितवरणनिप्पीडनं सोदुमक्षम ना- भूदेपनि शेपनि सरनिरोघतया निरन्तरनिप्पतद्वाष्पवर्ष इय इत- -, स्ततो बिततजीमूतधुन्ततया पारिशिथिलम्मिल श्व, सस्य- "मानवअरगृथतया सजातश्ययथुरिव, साध्वसधाबमानहरिपगण चरणपरतरपुरकोटिपाटनीद्धतधातुधृलीपाटीपाटलित विकटकटक- तथा क्षरितशोपित हन, तरक्षणयुद्धकपटीरवमुखरितफन्दरतया उत्तामन्द इन्, परिसरगदरनिचिरीसनि सुतसरीसृपतदा निर्गलि- ताप्रमाल इच, घूर्णमानतरपिटपकोटिताडितजलदघृन्दम्यन्दिवसी- परनिकरकोरकिनाकारलपा समुपज्ञातखेर दर, स्फटिकतटोपल्प- तनदलितकीचकसुपिरसंमत्यवनफकारपरिपूरितचगनतया प्रव- धमानोश्वास । पचसानविषय दो स्थ्यमभजत । तरानीमिति । उदानीमुपानसन दमासीत्युइन्चानुवाच । 'तर- “पानुदपि निन्द' सार । 'उदन्वाजुदा त्र' इवि विपातनात्याच । ढल्यो- हनेतिममा विपरी घटतरमविवाद यथा तथा निहिनाभ्या शिक्षिमाम्या परवान- रमा यनिष्पादन दामोधनमोऽसन एप मामुन्मस्त्रपर्वत । 'महीने शिप- रिश्मासुर परपर्वतः' इसकर । निदेश निरवशेष मघा राधा नि परनिर्गच्छ- रोष प्रमानिकहो यम छ तयोचल्ला । ती दी। एवमुननापि। - -- - - - --- 'मान' पनि पार र"पूरहर पार 'वृन्दरूदतमा पाउ ४ सत्रा- मपानशी पाट ५ 'साध्वमनया' पनि पाऊ' ('परी' इसी 'सरतर- मुर' नास्ति चित्र 'धूपिन ति पाठ 'पण्टाररकण्ठरपति पाठ २० *विसरव' पनि पाए १९' पारित 'दी पाठ