पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ चम्पूरामायणम्। "प्रवाहो हिरो झर' इत्यमर । निरन्तरमावेच्छिन विरामरहित व निमनिर्ग- महाष्पवर्षमथुप्रष्टियस्य स तयो । तपा तत इठ तनतन विततीमूतमन्द तया हितोपमेघान्दवया । 'पनीमूतवृदिर' इसमर । पारिवस्तरर मन एवं चिथिलो विडियो पम्मित कंचपिचयो यस्य स क्योफ न । विक्रमशिला बन्ध हवेलयं । 'पारिश्मनुतरम्' 'मामेड सता कचा 'एलपर । सामान बनास प्रश्वान सरयुयो नानिवहो यस्य स तथोक्ताण सनाव समुवध सम्भु शोरगुणो यस स तयोफ या 'शोफ्स्नु वयधु शोथ 'त्य- मर । साधतेन लिया धावमानाना पलापमानाना हरिणगणाना गयुधाना में चरथा पादास्पा परतरसुरकोटिभिरतिनिशिताफामै । 'शफ झीने पुर पुमान्' इसमर । पाटनेन विझरणेनोद्धृता या धानुभूतीपात्य सिन्दूरादिषानुरज पुका. स्वाभि पाहलिताचहलितानि बिटक्टकानि निमोनमनितम्ब देशा यस्य स तथोक तमा । बटवोऽन्त्री नितम्धो गर । क्षरितयोगितो नि नपरक इन । तणे तमिहुपतनरामये प्रयुद्धयोंष प्राने कण्ठीरवै सिंई । 'अष्टीरो एगरिपु' इलमर । मुखरिता वाचालिता कन्दरा गृहा वस्य स टयोचतया। 'दी तु बन्दरी या सी' इत्यमर । कुवान्दो विहिताश च । मुखरिताब्दो व्याख्यात । परि सरगरेमा पर्यन कन्दरेभ्यो निति निविद नि भूता निर्गतर । मानप्रपासँग नि सता शति यावत् । सरीसपा ध्यात्म स स तथोक्तया निर्गलिताअमालो वाह- निर्गतना सततिरिल । 'निविट निविस च द गाट प्रचझते' इति देवयन्ती। निर्विश्वरीस इनि निशब्दाहिरीसध्यत्यय । 'चको ज्यार सरीसा 'इलमर । घूर्णनानाना परिश्रममाणाना राहण्य विटपोटिभि शाजाप्रस्ताडिताद्विदलिनाबर- यून्दात्स्यन्दिवै प्रएन सीरानकरलनिन्दमदोहै । बोरोन्मुक्या स्मृता' दति निपट । फोरकित उजातकौर साकारो मूर्तिर्यस रा तथोकता। "विटप पाचे पिक विस्तारै स्तम्नशासयो' इति विद्य । सपनावद सजातघमांक इन । स्फटित परिवमरणानुपु य इएलान एवं प्रस्तरा । कास्न्यिातिषम- जोतना सादिष्प्रणम् । उपर अतरे मणी इलार । तेषु मदनेन लिदाना विद्याना क्षीचकाना बोगविशेषाणा सुपिरेषु रन्ने समूचना प्रविशन्त पे परनारेख फूलस्तरै परिपूरित गगन बस च तपोकतया । "वैषेत्र कीवकामो स्थ्य स्वनन्यानेलोदता' इत्यमर । प्रवर्धमान समैजनान अचासो बसस तथोपा हवेति सर्वत्रोनेक्षा । सागविषय तुमय दो र दुरचलनम् । 'दुरवण्या तु दो स्थ्य सान् इल्लनर सैष । अमजन प्राप कृत्वा मारुतिलहनोस्थितरयात्चत्रानुयात्रा तत पर्यायात्पतिता महेन्द्रगहनलोणीरताणा तति । मध्येवारिनिधि नकाशिनशिखा सेतो रुते भाषिन' मनग्यासनिखातशनिवाभान्ति पयोधी वधौ ॥२॥ 'पनान् दाते पाट