पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुन्दरकाण्डम् ! २४९ कृत्वेति । तत्र तसिन्नमये मारवा नूनको लानेनोत्तरगनोरिगत उत्पन्नो यो यो वेगल्स्मा तोरनुयाना ग्वा । अनुचर गत्वेसर्थ । ततोऽनुयानानन्तर पर्यायानमारमयडारिधि रामुन्माये । 'पारै मार पाया का' एसपणीभाषसमास । पनिदा महेन्द्रपर्वत गहने ब्रह्मारपये दर्तमानाना क्षीणीयाना ताते पद्धि प्रगचिता प्रस्टीभूता शिक्षा अप्राणि यया सा व्याभूगा नती भाषिन कचर- प्यनापास्य रोजे ते निमित सूपन्यास निणातला घना निवहस्य भान्ति पयोवा सिम्या दधी भूतवाली । 'ग्वारखी व शङ्क' दलमर । उत्भारपार । भाई विकटिक वुलम् ॥ पक्षामित्रावरयरेचितवीचिमाला- पायोनिः परमनन्दनविधमाय। उत्तुमा पुलकीलितनाफलोको मैनाभूभृदुदम्मत संभ्रमेण ॥३॥ पक्षेति । पनयोरभिघातगामियाज्ञवैगेन रेविदा रिसा वाचिमाला यस्य तलारपायोनिः राममानसशात्मबननन्दनस्य हनूम विधायोमालकी जितनाव अनतशिसरनिवव्यासतर्गलोको मना नाम भूमृन्मनाशादि सच 'वेगेनौदम्भन । वसन्त लाडूनम् ॥ तत घिमिलत आह- तन यानामत्यूह मत्युद्त इति वक्षसा तमध पातयिल्या प्रया स्तमेन सान्वयनिहरण्यनामो चभाषे॥ तति । न तम्मिन्समये यात्रामा गनुवरनप्रयागस प्रन्यूडो बिन प्रत्यु दूत रनि इति पालोच्य नमनार स: बक्ष एकनाथ पातयित्वा प्रयास्त बैंगन गाम्तमा हनूमन्त रान्त्वयन गावचनरुपलालयन् ग एप सोऽय हिरण्यनाभी हिरण्यवधानो मैनागे बाप उबाप । 'गामि प्रधागे' इति दिन । 'अन्नर न्यावादसामगेन 'बनानन्तयोगविभागरमागतोऽन्जय ॥ उचायनरमैय विदादयति- सागरेण उत्तन तवानम्तिशान्तये । मारुते ! मेरितोऽस्यय सौम्य विश्रभ्य काम्यताम् ॥ ४॥ सागरेणेति । हे मारवे, कन भानातीति वृतशेन । 'मातोरनुपराक' इति पाप । 'मामिलानाधेन गपरेण विवर्षित । वापिनषाव नापतीदित- मनि ॥ इति धारामागोहरीचरनेनेलर्थ । गत मनरेण सतरनिमिछन "भार 'मी पाऊ १२चारा- भनत पा३'य ती पाट