पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
19
यालकाण्डम् ।


विधालय विधानापम् । तदपनौदनाथ मलप । 'भ्रम मेदोऽयरलदेति सैदादि- भूगिकृत् झन लक्षणान् । सन्नन समाधम मन्तर यया भवति तथा नमान्नम- स्वाणना गरिने परिनेछठे दामुरो रावणे गजनमाभिमुग्ने सानगृहमष्टानो । न्तुले मनि । तन मनरहे मानता । अव्ययात्त्य । विचिनतरा असन्ता धराध घे गम्भाम्भा हिरन्यगृहावारदारशिया | 'हिरण हेम राट- कम् । तपनीय दशाताम्भम्' इसमर । वषामग्रामपरिपदेशेषु अल्लम भूनन पया सवा । मन अकमकरणमविलम्धेन निप्प दद्योतनानम् । प्रत्युप्त वीडियो, साटिरपिलालमनिकापुअश्चमान्तमानप्रतिमानिसस्य करतो कलिता सप- दिरा निनोपलमपाश्चदमणिविसराय | उम्भाग्नेश मुखान । मुसार विवरेभ्न इल्ल । 'उपल उन्नरे नण' इति पिय । विशारार्थं मयत् । अच्छा महामन्छाकरम् । अतिनिमगामघ । मारे गुणवचनम्' इति विभाग । कमधारमबद्भावन्मुपा हुन् । अदिन्छिन सबमण्डितपातम् । धारासपा । भाकर 'लमर । अम्युबारा मीरधारा निनाराभिमशात्परिणादाया दयपुरपालन् । तथ्य ग्रवणस्य प्रमादपिनानामनुग्रहामुकाम.न् । काना सूचा न्यामिनो दुन्न सल' इलमा । 'प्रजायम्' इति पणटयार पाने । अत मच 'शु पूजयाम्' इति चतुर इति । शोगना नासीरा अग्रेगरा अम्य तुन -अशुनातीरेण पुरदरेग चिरकालेनाना चिग्वारनारम्बाभिरपितानान् । नतु प्राप्ता 'नानिलय । तेनालन्तर्तनप भूयते । “हया गुनासीर' इयर गिनि भित्रीमा निमातिसार याकारण दानवीणानान् । ननु वियनामेवेति भाव । तथापि क्षमान पतल्मेव पान गोग्यो भवति । 'मात्र गरऽधारणे'। 'योग्यमा नयो नम्' इनि चामर । शुनासरचिरमाकितानामेयनेन पारसनाय वाराप्रवे न दुख पायेन गोचन च सचिन भवति ।।

अप मास्तरच्या विचापपी-

तेन पुलस्त्वनन्दनेन सरन्दनन्द्रमासमन्दिरोधानमानीतस्य

मन्दारममुखस्य बुन्दारकतरुवृन्दस्य यन्द्रीकृतसुरसुन्दरीनयनेन्दीय- रद्वन्धाच कपरविन्दकलितफनकारशाच मन्दोण स्पेन्दमानरम्बु- भिर्जम्गलितालनालम्य पचेलिमानामपि मुमाना पत्तनमयमाश- माना परमाना परिस्पन्दितुमपि प्रभवो न भवन्ति ।

तेनेति । पुल्सनन्दनेन निधत्रम पुःण तेन रापन समन्दमनन्दनादिग्दो दाना । रडत्येति शेर । समन्दिरोद्यान निशस्नमानी-ग्य पारिता । निनाशोक्वनिम्या प्रत्यारोपितलेजर्व । था बन्दीय उपाहीरता । कारा- हारिक्षिा वयं । 'प्रग्रह पमही सयाम्' इसमर सिमा सुरसुन्दरीन देवता पन्दनान' 'नन्दनाभात पाक प्रवरपरारविमा 'दी पार दात पाऊँ 'रानन परिस्पन्दि' ही पार ३१.रा