पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० चम्पूरामायणम् । सण तयापवान्तोऽध्यायमापनोपनार्थन् । अयैदानी गरेर प्रयोदेवपट इति पाढे पहित आम्म ! अत हे सम्म संघो माघममपनीय मारे इति शेप मनाम् ॥ नदि समुदप्रेषणमेवा निमित्तम्, किंतु महत्व पादपि मंदागमनमान इलाह- त्पत्पित्राह परित्रात पूर्व पर्वतमेदिन । तसारामि विपक्षोऽद्य सपक्ष इति मा मज ॥५॥ स्वदिति । हे नारुते । वपना मारवेन पूर्वन पर्वतदिन पर्वतपम दिन इन्दा परिवार परिरास्त । गितमवायचाह निर्म धपिगुचोऽसौलधं । 'मोना मना भयहेद' लगदानन्दात्यचमी । उस्मारमादिपक्ष त्रु पारहित नासि । अद्यास्मिटवमरे, सह मुह पथनाहावति मैदा मा भर। विधमार्य मपि निवलेसर्य । एवं प्रार्थयमानमेनं समान्य कार्यगत्या गत्ते सति हनूमति ।। एपमिति । मुरीमा प्रार्थयमान याचनानमैन मनाक माग मानधि त्या । 'बधा रामधिनिच घर वरानी कम । गरछेत्तरदामिप्यामि । राव तान ।। इति रामायनोदरीला प्रविज्ञाया विहितपातकारवालरिक्ष इहान्तरे मया न सातम्यागेति माघार्यपर्थ । रायंगला बानिका वारेन हनूमा गते परवाने । नत्र डिान समाह- अवलोक्य हिरण्यनाममधौ परमान परमानमापिबन्न । शतमन्युरप्तमन्युरातीत्पवमानात्मजसेवनादमुस्मिन् ॥ ६॥ अयलोक्येति । बरमानाचजनशीसमध्नाति बदारपतीवि वोत वब सम्भोगस्य स तमोक । यहा अवयोरेकचस्मरणाच बलम दासदार मान गर्वम् । अनिमानोहार' इत्यमर । मनावि नाशयतीति तधोका यस संयोफ तमन्दु तनुरन्धो बलमान हिरण्पनाममबस्नेसPA वापी- ल्यं । पवमानननसेवनादेतोरनुमन्मना पिपये पेतमन्चुगितमन्युरामोन् । औरामकाधि प्रवत्तग्य सेवनाय स्वतत्वाईरमदिगण योपशाम्तोपोऽभदिवाय ॥ तवनु यधापुर लद्वापुर प्रति प्रधावतो टनमत सरणिमरपदरण- सारथे पदवीं विन्ध्य इष चदनं व्याय द्विरसनजननी रहला मुरसा। तदन्दिति । तानु मनामनिर्गमनानन्तरम् । माधुरे पुरा दा । पूर्वपदेस । ५ परिवा' र र २ नास्ति' इसी पाई । 'अ' प्राय पाठ