पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुन्दरकाण्डम् । २५१ 'यपानावश्यइलाम्यमीभावे "हलो नमुसझे पापादेवस्य' इति हसत्यम् । सधापुर राबवराजपाना मति प्रभावनी नगन गछतो रनूलत सण मार्गमगसारयेरन जगारपे सूर्यस्य । "सूरसूतोऽरणोऽनूर' इचना । पदयों रिभ्य देव गुरसा नाम निरसनहानी रानावा रा तरमः । 'रहस्सरसी रय स्पद' इत्यमर । बदन प्यादाय शतयोजनपरिमित ब्याप्त साकारणम् । रोपेझर्थ । 'रघिर भावरणे दनि धानोर्लर् ॥ तत बिनत आह- बजृम्भितस्य तरला मुरसा भिजेतु पादौ पयोधिलिता परमानसूनो । तस्योत्तमाइमभवद्गगतसपन्ती- बीचीचयापल्तिमीकरमालभारि ॥ ७ ॥ उम्भितरोति । तरसा देनेन मुत्सा मजेतुमुन्नम्भिान्स प्रावधारण पत्र मानसूनोहेनूमत पानी पयोधिवलियों समुदायितामताम् । तोत्तमाः शिरस्तु । 'तमार शिर दीप दलमर । गगनलवासा गगनारगाया मन्दादिम्या वीची- चयेभ्यस्तरमारमाराभ्य स्वहितागा निगल्तिाना वीरानामनुक्साना माग सो निशतानि नयोस्मभान । मरमवाधिष निलवपुर्यधा म्यानपाय निजसा मासतेय 'सबन्ती निम्नगापना 'भीकरोऽन्युपंगा स्तुता' इति चामर । 'इंटपासमानाना चितलभारिघु' इति मालाशब्दम्य हस्खाकम् । अत्र नदुत्तमा- इस परनरूबटीसीवरमालभारियासरन्धेऽपि नसबन्धोपरतवन्धे सरपरपाति दायोति । सन्तरियातम् । तर्नु वनूकस्य तदा हनूमान्रुत्वा वशे अठरे तीये ! ततो विनिफम्य स चक्रपाणेत्रिविक्रमस्य नाममेव च ॥ ८ ॥ तनुमिति । तदा तम्निसम्दे वायूपधारणेन प्रतियभाषी हनूगास्त निन दारीर सत्याधिमार इला । शीघ्रप्रवेशानिर्गमनपाचा मिति भाव । दीये सरसासनन्धिाने सदर उनिहरे प्रवेश कुम्वा प्रविस्व ततस्तदनन्तर विनिलम्ब बदनपिपाना पूर्वमेन निर्मल । यो चित्रमा पाइपासा यस । बनिनोमुक्त- बम । चक्र दर्शन पानी यस कार्यामनापारल विष्णो । 'ससम्युपनाने' देवादिना महमादि । 'प्रहरणार्थेभ्य परे निष्पासाम्सी भवा' इति गाम्या पर- निपाल । मम् । तरासापवादमेझर्थ । अत एव निदर्शना । पनी पनिवन्धनो खुको बामनो सपा प्रत्रयो भूवा पुन प्रतियोऽभत्तधारमादितायूपो बभूवेलाथ । टमा च रामायणम्-'पद्ष्ट्वा ब्यादित स्वाब वायुपुन सुमिमान् । मुसक्षिप्यात्मन बाप बभूवाहपमान ॥ सोनिपल्लाथ तक निप्पल र महाच । अन्तरिक्शे स्थित भानानिद पवनमनीत । इनि । त्यपनाने । t'अवसाद' पनि पार निविदमकमन्' इति पाठ