पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्परामायणम्। अन्तरालमाइ- भूयोऽपि सोऽयं रघुनादूतविच्छेद गल्छनखर सराप्ने । नृसिहरह पथि सिंहिका छायानिरोबापपन्नमन्यु ॥९॥ । भूय इति । सोऽय म.साबिजयपतिद्धपरान्मम्पनी रघुनाथदशो हनुमान ।। भूप पुगरम पानछन्, फावे गार्गे छायाचिर चाइनाल्पनिमयदेले साया बनातये बान्दी' इति वैस्याती। उपमनमा प्राप्तकोर । अत एर सिंह रह इस रहे। संगो यातपोत राशियपामा सिहिरा सिदिरयाणदछायामहा राह मात् । अझ बरेवर सरप्रनिशितमुससनिन । “नय म्यागोनिमाम् इखामर । विछेर विदवार | दशा नृसिंहो हिरण्यरशिपुगत तथा असममि शिहिमा विजदेत । ततस्तस्या नखत्रीनर्माणमुल्य वानर । तत्पपाताच बैंगन मन भपातविकम ॥ इति समायणाचनम् । हत्त न पूवापन् । तद्गु पारावारस्य पार लाशिनरिणि लम्बमान प्रतनुतररपु स्वापुरोत्तरगोपुरद्वारमासाद्य नितान्तचिन्तातन्तुसतानितान्त कर णोऽभूत् ॥ तन्विति । तदन सिंहकानेमानतरगपार पारमा द्वारदा पारावार रामु । पदयोरभेद । वप पारेका तीरे । सम्मसिरिणि लम्परये गिरा 'एम्ममानशिउपनि' ते का पाठ । र रम्परिसरे लम्बे लम्बमानमोधरे हानि रामायणो करमार। यदा लम्बपर्वतस्पैच लम्बमान शान नामान्तरम् । लम्बमान प्रविष्ट रान् । प्रतनारपुरपन्तसूक्ष्मदारीर रान। परेपामप्रशामिति मात्र सजापुरसोत्तरगोरक्षारखुत्तरपुरद्वारम् । यद्यपि 'पुरवार तु गोपुरम् इमर, तथा वरिवस्थरचितगादिवदपानरम परम् । असाथ प्रामाप केन भागम मुरमेशेति ज्ञानुमिति भाव । तान्तमत्पना चिन्ता एव तन्तुमतामानि गुनगतन यसी खानित यम-ज करा यस स धातोरान, । दुरविनम्तारित मभोलई । 'एझे सदानित भूगम्' इसपर ॥ चिन्तामदारगेयाह- घानरसेना कय तरेदिममन्त राय वितन्यन्तमुद्न्वन्तम्, तरत नाम, बाथमुपगतु यातुधानवजवानीमिमाम्, सवैया वितथमनो रयो दादाथि , मोधीकृताणेवलानकेवलमहमभवम्, श्रीविता व म पेति न जानामि जानझीति नभगवती सीटामजिगमिपुराव- नेय मध्छन्नसचारहेतोरस्तमय गमस्तिमालिन फेवतममिलाप ।। 'बनानसिहरिणि सम्बमनालापरबारमरसाच नितान्जाचा नतानिरान्त परी पार २'जीपति व पा३'जानकीम् इनि पार्टनस्टर गनीम्ही पाठ