पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुन्दरकाण्डम् । पानरेति । बारसना तराम मुरमायढ्गादिप विनतम कुर्वानम् । दुतरमिजप । इनमेनमागविलीनमुद वन्त समुद्र का कुतो चा तरेर । सरिनुमशयोऽयनुपिरिति भार । दयास्यचित्सागर तदनाम । यानुशताना साना राजवानी निस्टम्धिनानिमा रडा वधमुपयात प प्राप्त गन् । सबंध यो मापयलय । सबथा सर्वप्रयत्नन यालाधनाना किया गया सपा दाशरवि श्रीरामो विराबननारवी ध्यतल्मिए । हिमपि वरदायना मोघोरन विफरी हामवहा न ग साटलोऽभवाभूकम् । पानीसुदर्शनाथमारता लिए गए प्रमभन । इनकी जीविता या वा इति न बनागीलेश बहुधा रचिन्न स्था चि तथा कि प्रयोजनमिति निधि - मवमभ्य तत्र पुरे पा च भगाली मदनुमा शीतनानो हामामभिगीपुरवगन्तु मैन्नु सन् । पुन्छन रहसेन समारहगो रुचारनिमित गभस्तिमालिन सदस्यादाम फेर मनगर मंत्रामिलाप चयमे । 'रूप कान्ता' इति भावोल्दि । ला भातमपस्पागस्यसनिधौ निक्षिप्तचापमा पत्यासीदति प्रयोजनवेलेत्ति प्रदेवले कथमितुमय प्रतीची दिया प्रविशति भग वति भावति ॥ .. तन्विति । तदनु लूनचिन्तानन्नार शातिमसस शतपक्षसचिन । 'तस्पे- - दालण। अगर ना सनिया निनिष्प चादरा पणापा बनुष प्रयो नगर का , भवानी समागतात प्रचेनमे वाम पवितुमिव गापति गहा- नांचे भास्पति सूत्रे मनाया विश प्रविशति प्राप्तपति सति ॥ मागमतप्ट मिदमपरमहीवरफटकशान्तारसमुहबदारपारकशिखा- श्रेणिभिः किशोणितम्, अथना समीपसमपतत्पतरधिमदतरवै. एमनिष्ट्यूतानल तटसपनोपलजालसमुच्छसवालापटले किमोपाट लितम्, चाहोन्विदागताय मित्राय महाघमध्य प्रदानु प्रमुदितचेतसा प्रचेतमा तूर्णमर्णोदरोडीयमाणमापिनयकिरणे किमरणितम्, राहोखिचारापथतमि गोसलिलमपि रेसयितुमुजृम्भितस्य चरमसा- गरौपदीरचि पुखेन किमिति रजितमिति सकलजनस्य सदेवसंदोह सवधाने सध्यायगे समुचित, सरमीश्रणिपु पनपुरकपाटपि घानानु प्रतिकुमुदभवन मकरन्दासक्षामटा मधुमत्तद्विजेपु, चिक- चरबलयकालकार्पणकयायेषु गायतनवायुपु तव दत संचररम तिमिरेषु, कालमरमस्तोमश्यामलितपु दिक्पालपुरगोपुरब्यूहेपु. --. -. - ---- १ 'भागमा निविचारल प्रत्याभारत' की पाट २' निति पार ३'भापरररी पाक ४'मोडीचमाग'इति पाठ 'प्रहिन पद पार' किमनु' रति पाइ ७' पासापायु ति पाऊँ -- -- - -- -