पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ चम्पूरामायणम् । प्रतिकमलाकर प्रेजिते विलेपवेदनापूधर) रथाङ्गविगीनकारे, नक्षत्रमालालकले गगनमतङ्कजे | गगनतलमिति । द गगनालमाशभामण्डलमपरम्दी वरसटवेपनाचरनि सम्नेषु याति शान्ताराग्यरत्यानि तसनुद्वग्य तमनात दात्रपावरम्य गावा शिश गभिजाताजात शोणित किमाणीत किम् । अउवा मनीष निक्ट प्रति समापतत्रागन्छन्द पता सूर्य । पापी भिसूर्यो ।इमर । तप रहनाना हिरणानाम् । प्रमहापामिति च गम्यते । दृद्धारवेष्टनेनानिगदसमग्नेन नि निर्गतोऽनलोऽनिषा तानि यानि शतपनौपलालनि पाठयत्तिसूर्यकान्तमारपाने परालेम्प राममद्धि सस्फुरभिचालपटलाच पुरापारस्तिमा ममतादर्शी किम् । माहोसियत यहा । 'बाहो उतारे किमुत विकाये कि रिमा च', 'खित्मने बिरामवनाप्यमर । अाताल निधीवास नामाप निनाय सूचि राख्ने च । मिन मुहदि मनो' इति विश् । महाघमगृल्यम् । अर्थार्थ पूना दम्यनम् । पाला या च' इति प्रत्यय । 'मूल्ये पूजाविधावर्ष', 'पर। निवर्मम ते बामर । प्रक्षतु प्रमुदितचेतसा मापात करणेन प्रचंतरा वरुणेन तूर्ण मिनागमनननितमनमस्तिनरम नवोदरागमनमानीमाणाम्बुद्धि समाणानि यानि माणिक्यानि ध रणित रिम् । अन निशुतोगीर्यमग शब्दयोषणाचयाज काम्पत्त्व न शौन्द पवित्वनैबुक प्राई । आरेखित्ताराप यसर निषीमनिया पाागोदकमाए । 'तारापोऽन्तास २' बमर । रसाई तुमासादयितुम् । पानीति यावा । रिनो गभरसे शाद' इति बपती । उभरतपोवस्य परमागरम पमयसमुत्सातवटवानस्य । 'श्रीवर कारबो वस्वानत 'ल्म्मर । अचे पुजेन वा नजारेन । रद्देदानी रजितमरणीत लिम् । इत्यनेन प्रकारेण सननन । संषा जनाना पित्य। संदेहसमोर समयातिशय रामाने समुपादयति सध्याराने रामदिवे समुस्मिते सति । अन गगनतम्य निर्धारिनानम्हैतानिमित्ताहीतत्वो प्रेमगदुमेधा । ताजीविचार सुदेव इसी मप सिधा सरचीरहनिधभजराजिषु ! महोणिध्विनि र ग पत्ते। पनपुटाम्मेव स्पाटपनि हानि पिघानानि "छदनानि यासा तायु । मालिसामु सीपिलर्थ । कपाटमरर तुल्ये, 'कपिधानतिरो वानपिधानाच्छादनात न' इति भानर । 'पष्टि भागरिरहोपमवान्दोरपसगयो 'दखतरलोष । अत एष ममता मुशा एष दिला मलाचारेण इति रूपकम् । ते अतिकमपभपना । सुदरूपभयो- चित्यर्थ । वौसायामध्ययीभाव । मरिमिक्षाविस्वाटर पमरताभिमा- उनतत्परेणु सखियध । 'अप्रत्यारसविनममे मिक्षेत इत्युपदेशारगाउपिनदष्ट हानिहाया यत्र मिसाटनम्प युत्तावादिति भाव । सूर्यासमय मधुभता मलिना रसीवपरित्यागेन पिकसितवरनसचारसभवादियचरपेक्षा गम्पनाना रूपक्सकीयो । तथा सायवन' सामना । 'सायचिर- इत्यादिना अवयस्वनामव । तेच 'विगाम्' शो परर