पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुन्दरकाण्डम् । २५५ ने बागाश्च तेषु । वैवचावलयतित्राणेन बिस्ततचरसपणेन स्पायेषु मुर- मिपु सन्म । 'परिवा पोरस पुनार, "रागइये वायोऽसा निषरी शीरमे रस' दलमायादी। विनिरषभरारेगु चल इत छचरा व्यापियनाणेपु राम् । या पारगणामिन्यष्टाय पतिपणना गोपुरब्यूदेव पुरद्धारसनि मेरो कारणगरुधून- सांगेनाविन्माई परिकल्पितरूमूनारेन यामरितेधु मेचीलेप सम्। दया प्रतिमाारम् । गगवरवियर्स 1 रचाजनिहलाना अलबामपचिपाम् । 'कोजनधनवारी रवशाल पनामा - इलमर । मपनिदनापा बिर वेदनाया पूवरपारम्भमते । बीचचरे दीनन्दित । मिखनुक्रमाद । प्रेमिः पापले गति । गगनमतान आवाज इति पम् । मगनमाल्या भारताषया सप्तर्षिधनिमोशिसहारावल्या चार युठे भूपित गठि। 'सप लामाला चालतवितिमति' इमर ॥ अराश्चन्द्रोदयोऽभूदिखार- माविर्वभूर पूर्वाद्ध ऋ शहारजीनितम् । तमन्नमार कान्तारफुटार सलाछन ।।१०॥ भाविभूवेति । नमोऽधकार एव तमारन्तार तापिन्छानन तस्य मुहार पर परिध टिपरम्पारतस्परम् । ध्वान्तविध्वसर इस । “कालयामात मानापिन्छ ' हलमर । बारम्य मारल्लस्य रसपावित नावनभूत । सदस्यनादार बातीयक इलथ 1 तवान्–'मरवानेलचन्द्रागनदस्या परिकीतिला ' इति । समाराधन च । पूनादेशदयपर्वतस्प । 'उदय पूर्वपर्वत' इत्यमर । शिखा आविध झवो दम्भरा ॥ तसरास्तमसा रहा रेजिरे गगनाजिरे। शैवाट चयसछना सरसीव रिसाहरा ॥ ११॥ सदिति । गगनागिरे गगनावण । 'अ-1 चम्बयजिरे' लमर । रामा अन्धन पारेण रामदास्नुवराव किरणा करगि कासारे । 'कासार सुरक्षी सरस मर । शवार चपसन्छना चार नारान्लादिता घिसारा मुमलविसलया इन। 'करनीकी तुलालचालोऽय सुनुवतः', 'गृणार बिलम् इति चामर । रेजिरे वागिरे । 'राज बीसी' इति धातोल्ट्रि ॥ तसिन्प्रदायसमये सहसा एनूमा कीर्तिच्छटाजवनिकामपनीय शत्रो । आविर्यभृव सुमन परितोषणाय लकामवेशनपमाटवभूत्रधार ॥ १२ ॥ तसिपिति । तगिन्प्रदीपनमा रननीमुखतापाम् । 'पदोपो रजनीमुखम्' 'गनिवार ते पाइ