पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ चम्पूरामायणम् । इसमर । राप्रवेश एन नवो नवीनी नानपारो गाटर पवन प्रगान इनूमान् । सामनन्दमहण समापुरम्य गुरुपान्तरराविश्वरत्वरचनामा स्तम्याम् । शनो राक्षणम्प सचिनी कीर्तिन्छा यादव जवनिय नियों राम् । अपायपसार्य । तपीगगायत स्वादिति गाव । 'वन्द बाल साल भारत पेटमा छटा' ने जमती! 'प्रतिहार जानिश इमर भान देवाना सामाजिरविबुपाना च पारेतोषणाः । हृदेवाइमामेश्वः । गुमना " मालयो बी शुषशे पुमार इनि जाती। हेमा शीघ्रमाविबभूव । र पुरमध्यदेवाप्रवेश प्रण इसार्थ । सून चनियाभिनयामनारच- याद सीवि सूतभार । 'एन तु गुचो गन्ध मे तन्तुमास्थयो' दोवि दानायरमनाला सून बारवा तु--'आर तयन्गुणातु रवैरपि स पान मसान' सूत्र वार इसरित ' इति । स तु द्विप्रकार । एक पुरनविकर , इटा नारपोच सूत्रधारसदृशगुणारत । प्रस्ताचन प्रयोजक इति पेचित् । दूतः- "शुज्य रजनिकान्ते सूतभारे सहानुगे । तादृश प्रतिवेदन सूत्रमाणति ॥ इति । अत्र समन्तातुर्ति सानयवत्पमतभार । बसन्ततिलातत् ।। तत्काले लवाधिदेवतामात्मना सद विनर विधातु गृहीतयु विग्रमा मार्गमसारमार्गलीभूय भूयसा तर्जयन्ती निमित्य रोया यानर रचितारलीप निर्जनित्यविल्य सरसिज्ञासनशासनावादयन्त विहितानुमतिमीमतिलवायामविकटमेव मैमिली विचिग्यतचा, वतिन मासादमाससाद । तत्काल इति । तालारे पुरप्रवेशमनये माईनमा रामना सह स्पेन पिपह बाल विधातु का महीये गुवतिरिपती यया तान् । व.रूपचारिणी अत एव मार्गपसार नायगारसालीभूय विचम्भा प्राप्त । गमनपतिस्थाय भुत्वैलर्थ । तद्विष्टमोल ना इसमर । भूरसा बाहुल्यन म्यते। भर्सवन्तीम् । तपते परसपदव 'तविजिग फेतुभ'साली का लिलाम प्रयोगदर्शनाविनम् । सुजयतेरनुदात्तस्ये चहिसको बिरोनानाति स्मनेपदस्थानिससमापनावर पदमिति । अा व 'नयनि माया मानना दृसते' इति भन्म । बाधिदेवना लशानिधानदेवता निनिल विधानभने- 'मुनि निवपानमा हनुमानीवत्ति ' इति रामपासचना । अपना पनलागनानियोगवशाद । उपायत इल्पज्ञा आयमानम् । पक्षाशामायाला यमर 1 धर्मअप्रत्यय । पानरेण रचिचा घिहित्य आवशावधोरण सोपज्ञा - शान अस्प ख तथोछन् । बानरस्तावधीरण तब या पाश ताया पिनाय --- -- - --- - -- - -- - - "मागह' पनि पाठ तनाटया व पाठ मनविष्मः शसि पाठ 'नति त्रिपाठ - -- - - -