पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुन्दरकाण्डम् । २५७ हल्यादी हातगिलप । निजनियविनय निगनिवेतननानमायेदयन्त्या ! 'दब शव मनु ने थुपमा चै हरी-बर। खन्य भुवा दत्त बरदान यथा मम ॥ यदा 'ला सागर संचारमाशमानये । तदा त्वया हरिष रवसा मययागतम् ।। 'सादिरामायणेकरीया क्यन्बेलयं । ता ताधिदेवतया विहित नुमति इटाहीकार रा 1 बयानविफल्मेशप्रतिटलमेर मैथिली विचिन्मन् मृगयन् । मनचावर्तिनी रामगावामन्य रावणय प्रासाद हार्ममारासाद साप । तब, तति । तत्र तस्मिन्, प्रासादामादनसमये ।। एपा राक्षससार्वभौमनगरी रक्षश्चमूगलिता तस्पद सदन सुवर्णशिया चिभ्राणमभ्रालिम् । एतत्पुणकमाहत बनपतेरित्यादरान्मारते- स्तगदर्शपदिन्दुटीपकिरणप्रद्योतिताशा निशा ॥ १३॥ पपेति । एष रक्षधारक्षित रामा गाभिएका राभानार्वभौगनगरी रापण- राजधानी । उधेदने तस्स रागन्य सन्धि सुवर्गशिपर हिरमय रहनापनि विमाश विप्रन्। पपन्तोनमिमथ । मनानच् । सदन ग्रहम् । गत- दनपते । धनपत पिजियेसा । 'वलेपे मायबारले पनी जन्मा। 'मादरमपहरा पुपर पुपमाज विमानम् । इरलेन प्रकारेणापराष्ट्रीरामश्चर्य नरवानितपतिशात् । मानिमल ।रदुरेस दीपत्तस्य किरण प्रयोतिता उनकाशिता माशा दिशो यथा सा तथोगा निशा निदर्शना । म कादित्य पदमागताप रानी दोनयभया सर्वे दरम्य प्रदर्शमते राहदनापीलार्थ । चन्द्रोदन- हिपत्राशे गति माति सर्व निर्गणनामासेनि पलितोड 1 बन निशान सासर अपि अयरसन्निपानासियोनामेन, त चादराजरिएन ने । मानचित्राटित उतम् ॥ पर राक्षाचन्द्र एव नारने सादापनपरोऽभावत्यत्प्रेमवे- 'नना चेति । किचराम ।। परिवारदेवर- आदित्य कृतकृत्य पर भविता मीतापतेरीशं साहाय्य विरचय कीर्तिमंतुलामादिसुना सूचना । इत्यालोन्य तदा फिल स्वयमपि पाति प्रहीतुं परा लङ्काया रधुनायनसरपो चन्द्रेण दीपायितम् ॥ १३॥ आदित्य इति । अदिल मा को । त्यपने धौरामस्य । एवेन क्षग- {"निमलपिरा ' इति पानाम् ते पाठ