पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । मानमपि दहिरहासहिष्णत्व सूख्यत्वे । शामिस्थभूतम् । चौताम्येषणस्पमियः । साहारष सहायरमै। सहायकारित्वमिति गन् । 'मानवाधिकारय । विरचाप कृत्वा । पि लघुपूर्वात लबादेन । अतुला निरुपमा पति रयानिमादिला आदानुमिचाना, सजिघृक्षुणेचर । ददाते सदन्तादुभत्यय । सूनुनी पुनेणं गृहीवेण कृतकृत कृतायों भारत भविष्यलेव । भवनेलर। इतीस्थानीय निम् । मत्व शिशिखधं । तदा तल उममे स्वयमपि परा राति पहानु सपादयतु लड़ाया रघुनाथदूतस्य द्वनूमत सरपणे मा चन्दैव दीनायित ईपेदेवाचरितम् । तदा एनसते प्रदर्शिामित्वर्थ । अहोरानपरत्वेन तुत्पबोरावयोरन्यतस्प ख्यातिन- भने नश तूणी स्थानु नोपयुमत इति गत्वा च देशप्येचमाचरिताम:शुमितला स्वासकार । पशब्दादाचारणयन्तादाने का । पृत पूर्वका ॥ पचमेव पर्यटनस्वागुन्दरीसौन्दर्यमुद्रा निद्यायतिशय्य शय्या- गृहे, तसवेश घेशयुतिपरिवृतमवरोधवधूजनमप्यनिरोधेन निरी- क्ष्य तत्र वितथमनोरथो मारसिरिचित्तवाष्टुविधचिन्ताप्रकार मौका राववत सपशोकवनिकायामपि मैथिलीमाष्टुमि देवतामणति- मतनुत । समिति । एवमैवोकप्रकारे प्रैल मारी पर्यटन्सचरन् । सीनानिरीक्षणा मामाल भाव । न विद्यते स्वप्नो निन्द्रा येपर तेवता देवा । आदिला नमोऽत्रमा' इलमर । तेषा या सुदलासा सौदर्यमुद्रा रामणीयरपरामाष्टा निदया निदा- अश्वपाप्यतिशग्यातिरम्य । जागवाया कि वक्तव्यानो भाव । शन्यारदे कायनमन्दिरे वसवेश विहितस्तापम् । निमामिल । स्यानित्रा शपग साप स्वप्न सनेश इत्यमि' इत्यमर । बेशभुपति शरेत वेदया ननपरिवेषितम् । 'तनमान सानगर देशो वेश्याजनसमायम' इत्यमर | अवरोत्रवधूजन मदोदशेचन्त पुर- खीजन च। 'अजानाधानधन दलमर । अनिरोधेनातिकवेर निरोश्य दृष्ट्वा । तनान्त पुरे विषमनोरथ मतादर्शन लाभाथम्नोस । अत एक विचिता बहुविधा नानारूपश्चिन्दाप्रशरा विचारपारगम्यों येन रा तोफ | "कन भीताल देवेही मायनी जनकात्मजा । उपातित विवया रावध दुपचारिणम् ॥ इत्यादि श्रीरामायणोक्तानानाविवचिवादादात वरण इज । अत एव प्राबाराषमुत्त रान् । मद्रितपासर समर्थ । अशोरवनियावानपि राक्यान्त पुरोचितपमदर बनेऽपि मैथिली गीतामन्येष्ठ विधेनुमिटदेवताना परवानगीष्टदेवताना प्रणति गमस्सारमतनुतामात् । पारन्धरामिष्टदेवनानास्त्रार घरारेशर्थ । सभा च रामायणम् --'यस खातपादियानदिनों मरतोऽपि च । नमस्कृत्वा गमिष्यामि रससा धोक्ये 'शते ।। धीमनपरिभातम् शत पाठ 'प्रासादात् इति पाउ रे 'अभौटदेवलापगामा' की पाठ