पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुन्दरकाण्डम् । अली जनकनन्दिनी तत इतो विचिन्वन्सणा- दशोरुपनिझामगादपगतान्यमार्गभ्रम । परामभिलपगति समधनो यथा निर्मम- वयीमसिलकिल्विषमरामनैकदिव्योपधिम् ॥ १५॥ असानिति । अभी हमूनाभनम्नन्दिना जान नत इतो विधिमन्तगया पगतोऽन्यमार्गममो मार्गानारसकार शसारमार्गविश्रान्तिश्च यस स तयोषा रान् । विशेषतमेतन्मयनेऽपि योज्यम् । षणा नगमानेगाशोचनिकामगात्प्रापत् । क्य म्मेव । बमबनल्ययन् । ममत्वाहानियादहिता निगमो निसूर मो बैरा- स्यादिना निर्विकारचित्तय स एव धन यस्य स शमधन । बराग्यसरमो मुने- रित्यध । परा पति मुचिममिल पम्वान्छन् । अखिलरिलिपप्रशमने सपाप- निरारो एकदिव्योपरि । सनस्तापक्षयरीमिरप । नौ यथा वेदनचनिए । 'मामान्य विशेषे पर्षयमावे' इति मायेन प्रश्नोपयोचिस्याापतिपादफोपनिषद्विद्या- मिचेल । 'इति पालन्दी' इतकार । 'हायपाशम्दा 'ति समाचार यशसोदिपमालबार । सच सामोपॉपवर मनापकाल्पारणा न सकीर्दते । पृथ्वीनम् ॥ - ततस्तम्या नागपुनागतालहिन्तालतमालस्तमालसरळयलयन लसिलकामलक्कुटजलिकुचकसकरुयोलाकोदलपहविकलतफेर्तेकी- कदम्बोदुम्मरमपित्थाश्वायरनमरयरमाकन्दकुन्दतितुकचन्दन- स्पन्दन चम्पकचाम्पेयपनसवेतसपराशपाटगरलालमियानुपायैरने- केरनोकहनिह परिवृताया परिभ्रमननरूपविकटविटपनिरिचित गगनप्रपञ्चा काचन काञ्चनमयों सिंशपामारोह ॥ तत इति । तनम्तदनन्तरम् । नाना नागदन्लब , पुनाना ववमी , ताण स्तुणराजाहया, हिन्तारण ना, तमालास्तापिऊः, सान्तला कारपघा, मरता देवपार विशेषा , पल केसरा , पञ्जा अशोस , मित्त पुरका , आम- स्वालियरण, कुटना निरिमडिय , छिडचा रडचा , कता जपा.शोधक थीनविरोधकोनि कौशहानि मन्याबिनेपा, मोरा निकोचका, त्यानि देवउमानि, बिस्दा सुवारना , कतारलूगामविशेषा प्रसिझन , ग्यम्बानीपा, नुम्बरा जन्नुस्, कपिणा बिफल, अथाश्रलदरार- जना रफपुरण्टना, गरुषका पिटीत समीरपा वा, माकन्दाभूतविशेषा, 'पुन' मास्ति रचि २ - बाल 'पि नाति रचिन् ३' अोल' संत नास्ति रचन् ४ नश'इदिनास्ति चिम् - 'कदम्बक 'हति पाठ ६'माग्न्द" इति नाति पचिन् 'रसाइ'की नाति कविध 'रियाल 'इदि पार परिदाम् री पद १० विकट' इति नालिचिर