पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ चम्पूरामायणम् । वृतानि विकलितायभाणीन्द्रियाणि यास योफ । तया रामहरिचन्दनचर्थना सद्बरतचन्दनापर्नेन च । 'पुणे रागे पे रग इसमर । जानकीने या ब प्रदित पशशित रागो हिलमनुराग यस्य स धोक्त । 'शमोनरको मात्सय क्लेशाती रोहितादिषु' दलसर । तथा परिवस्तिोपरि सनिवेशेनामुजाता था वैशरमालोरसि विर्य प्रसारित मुम्पमारा तया घर बना तन् ।। गत्ति नशामुनि रामर । मुरादरलअभया कोटीरहीररुपमणिया व दिर स्कृता ग्यता नक्षनमाल साविशतिमीदिवमाला तारवानेमिय येन से तथोक सन् । एक्न पाखा, भारत कातिप्रतारामेति भाव । 'भव नक्षनमा स्थानाप विनिमोफिी' लार । शनै शनर्मन्दाक्रारम् । मदनदनावेगवशाग्रीनन्धर मिव । अगोस्यन्तिामवित् प्रविष्टवान् ॥ रजनिचरमभागे बारतीमन्तिनांना करतलकलिताभिदीपिफामार्जनीभि । दिशि दिशि परिमृष्ट यत्नमस्तत्समस्तं हृदयमवजगारे केवल रावणस्य ॥ १९ ॥ रजनीति। रजनिचरमभागे राबविपरिरतिममये। अपरान इस । वार सीमनिधीचा। वारनरीण'। 'नारी चीमतिमी ब-' पृत्वमर । ५ भिखतरतामिदीपिकामिरेत माईनीभि दोनोमि , मि दिशि अतिविशन् । वीसामा हिरजि । यसमोऽधकारी गोरप परैगर परिशमित्तम् । जातमिति शेष । तालमल र तम पर्ने रापणा हदय रेचल पयमेघावनगाहे प्रवेश । यथा के बरतमाया पारगडने भूपराग उचिमन्दिरापर, या या दिवास्यभिष्ट सर्वतोदिक ज्ञानरमगार निरिगट्टर पविवाति नादिरलय श्रापि कापरवारभारीगर करतो राकम परमोराविश्वयत्तहानीमरवनित प्रविष्ट इति पहितार्थ । मन जानीसगविहेतु वैन बिदस्य रावणइयाग देशस्य पीपिका मार्जनीपरिशोधरहतस्त्वनतमरणादुगा व्यजाप्रपोगाम्या । सौ च समन पनितिगमैदाश्यामायमूलाविशयोक्त्या रूपानुपा गनमा निम्नति सक्र ।। तत में मार- सोध्य मदान्धवयो रघुवीरपली सीमन्तिनीति इतनीतिरवाप पाप । आभूलपल्लनितकोमलसहकीति बैनानपावशिखामिव धारणेन्द्र०॥ सोऽयमिति I मदेन देपणाम रिवनन्य स्त्र यस्य स तमोक्त । मत एव इतनीतिननाय । बिनीत इति भावा । तथा पापानि परदाराभिमक्सपायल्य सतीति पप । दुराचार इत्यर्ष । भर्राभायन्प्रया । कोऽय रावण