पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुन्दरकाण्डम् । श्रीमतिमो गधारणा योपिदिति मवेति शेप । नतु निजकुलनि मूल्ममूलभूता जानातीति भाष । रघुवीरपत्र धीयाधर्मभायन् । वारणेम कहगन । मूगदा- रम कानूलम् । 'आ मर्यादाभिरिभ्यो 'दलनयीभाव । ता पवितशुदैन 5 मुपः' इति सनाय । आमूलारिता सगातप वा । तारमादित्लादिनन् । कोमला अभिनया बस की गर्मियस्ताविशेष सेनि । मत्येति शेर । 'सररी साइनप्रिया' इति हरायुध । सितानत्रय वेतनो यशिय । "वितानो रक्षावतारे राभेऽपि ननुवमान' निविध । जगी पारश तह पिता ज्वलमियाग कार। उपमारकार । अन रघुवीरशब्देन श्रीरामवीयो सरापतिजनानिहुर्नया- बास्पारामपुल सूचितमित्यययन्तम्मम् ॥ पतद्दर्शनेन बेपमानतनुल्ता मैथिली कापुरपतिपयपस्ववचनपा- रस्प] विदीयमाणहृदया हृदपदपिताशयप्रत्ययादमुमेव तपमन्त रत त्या स्थिता पर्यभापत ॥ पतदिति । एतदान नभ्य राष्ट्रगस्य कमन दर्शनेनावोस्नेन वैनना कम्प- माता तरता गात्रवी यया सा तमोक्षा मथिला लिगत । पुरुष राधुष । 'रिभाषा पुरुष' इति विर पाउभाशय स्वदेश । टस रिपपानि गोची । 'दुनोचितानीति यावत् । नामानि यान परपत्रवानि कर्णवयर पगानि तपा पारम्पर्येषः परम्परसा । 'मा दृष्ट्वा नागनागोर गृहमाना म्ननादरम् । सदनिमिया- त्मान भमा लमिच्छसि ॥ दानये त्या विशालाक्षि मन्यम्ब मा हिये। इत्यादिरानायणोकराया । अवान्यवयन हेलिस्येव । विदी गाणहदया विशीर्ष मादान्त उरण्य सती । हदमश्रितल प्राणेश्वरम्प नीरावस्याशये सर्पदा खजिना स्पामिनाये मलयावियागादेनो । पु रावण प्रचैव । न तु व्यत्तयन्धर प्रतीयथ । समान्तरतो मध्ये कृन्ना सापत्रिका दिना बगाना सती । पर्यभापत भन्बुराच । राम्य सामान्सभापणानरत्वानुनव्ववानकरग मम्। यद्वा यथा रामस्नू जनव फासपुर निरसितवान् तथा तेनेच तणेन त्यानपि निरनिष्यतीति सापनार्थ वा, पासमानमा मंद तृणमेव भोज्योति चुधा बा, कृणदानेन धीरामपादयो पति बुग्या पा, भात्मपरासापरम्प तक यमदत्तृगमशामिनि बुज्या पा, जगर घारम्य बाराममापराधाचरम्पैच भवान्ताजगन्धो विशिष्यतीदि तूण मिरचा निपैद- गार्थ वा, तृष्णान्तररा नल्ला प्रत्युलर दानवीलब ॥ सल्पनारमेकाह- ... अपि, सरलसमाचारप्रतिष्ठानि परमेष्ठी मनु कुलगुरुर्भवत' परकलारतिरपत्रिपा जनयति हि गोत्रज्ञातानाम् ॥ 'दर्शनदेपान' दिपार विस्यवदन' इति पाठ पाठ 'पाप मला सम्पत्ति पार ५'अधि भो' की पाक मसक्तिरयनिसमा दिपार 'दयितशीय' पति 'मरजाननेव