पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नचा मत्ालणेच प्रागनानानमेव फस, अपितु सरोकाषनीवाराम- क्षेत्रीपानमपि मरिष्यसीसार-- दायरयरंजय्याया नैच्या पाश्रमपि भवितासि ।। दाशरथेरिति । दासरचे पारामन्य सम्मिन्या असावा ननमरायाया गारगाया । गावाननमाविम्या दति यावत् । 'जरको ब शलते तू जैयो खेतन्यमानो' इलार । 'सरकाशकाय' पनि निपातनात्साधु । म्या सबस। मनी व्यर यागा । पात्र बोलो भविकापि भविष्यति । सम्युचयवार्य सामना भरितधि भाव । 'योरममा उनको पानम् एवमर, विपक्षे दाउमाई- किंतु सरपमुखनिशाचरयलमधनसमपरमिरलग्नसान्द्रयसापदि- लमुत्रमार्थपुषस्य शिलीमुख भवन्तमन्तरेण कभरपीत निजहृदय- गलितरधिरधारया प्रक्षालायतम् ।। वित्यिति । नि । मधुलाइन्वयाररण हार । चरमुखनशाचरपतन कोपयुक्तपरासुरमतिगक्षमनाया मयनकाये विदमनकाई रचिर पथा तथा । सचिरति पाठेऽविपिरसातगारभ्य । नाया ममनरा सान्द्रवनया मेडुर मेदो- निशंपेण पदिए पङ्कपद । विपशादियादित् । मुख अम बदन च यम्पत तथो- पान् । आषपुनस्य अोरामस्य चिरीमुन भागम् । अति पनि पर्यायवे। भवन्त- मन्तरेण रवा दिना । 'भरािन्तरेन युथे ति द्वितीया । निजड़पयारसपीपदा - स्पताइलिता नि सता या विरधाग ना प्रपालयितुः शोधयितु । श्रीत थमा ति । नादविगुल माग्ने स्वमेव बळावान । हाम्य दनास ( मक्ताम्ब- पावर धीराम सरविदारनरणेन खरीच वो विदारविष्यतीति भाष । 'प्रदन्तरोत्यावित्तिर्वन्या इति अन्य दा वनिपात ॥ भास्ता तत्वामीणयार्दा । नगगणाला त्वयि निपतता को वा दिवारमितेसार- नथवा जनस्थानसमरादारभ्य समगभावावमहपिताना सीमि- निपब्जिचात माना शोषिताम्बुपारणा तथापनयधेक समों निवा- रयितुम् ।। अथवेरी। अवि भान्तरे। जनन्याने पत्तमर, रारादिरसमार रण तस्मापारभ्य। तत अनुतीलधं । 'शादित्तर- दखन 'पारभ्यायोगेऽपि' इति वगा पो पनी । सत एव 'यघा शनिम्या असूयाप्रशरपी' इति भाष्य- वारण्योगादेव पराविशन्दयोगापचनीति यर । साराभाई एवावग्रहो दृष्टि पनि अन्य दनि स्वान् । 'पनि राष्टिंघातेऽवाराप्रपी सनो' इलभर । न तृपि- पर पति पार २'मुचिर शत पाठ ३' वारस' पार 'त्यानगी तशोति' इति पाठ ५ मापनपनाविव इग्ने पाठ