पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । या समिनि पनि मन्याणानानेव चादाना परिगविशेषागान् । 'पनी ऐन हाईयो' इसमर । मौषिताम्बुपारप्पा सहाम्नुपान दयापनयचे प्रतर्पणाभार स्पर्नयो यदि ताई निवारविनु र सम । न धोऽपाल । सोहाना रमा पाणाना गतिं ब्रह्मपि पारयितु ने पाक 1 अनन्दद्वामा अपि त्वदुपिर पास्क- तरी भाव ॥ अथ निशिचरनार्य पञ्चवाणीनिभित्र न हि जनकसुताया प्रापईकापि वाणी। जनमुपनतमृत्यु पञ्चवजाहिदष्ट विशति हृतचिपाधेरोपचे किं नु शाकि !॥ २१ ॥ अथेति । अब बानीभाषणानन्तर पदानामरभिशारीन वासना नमाहार पायाती । निलोडीवदन प्रक्रिया 1 त्या निमिन विदारितम् । वाममोपह- रानिपथ । एक्वमिन्नम्मेववना वक्तु न शक्यते, पचनाभिनन्य तु दि गक्तव्यमिति भाप । निशिचरनाथ राजण जनसुनाया पराप्युटामा दाचा माये पाचिदपि वाणी पार न प्रापन् । कामा पदपोश्य न वामपि नागीमणोपिलायें । आनोते। हिरवधारणे । पहिलापवधारणे' समर । अन दृप्रान्तार-जन- मिनि । पनतरायुमापनमरणम् । अत एव पडवरे- पवनाहिना सण दर एन इतविपापै । विपयोपपरिहरणशताया अपीस्थ भोपये पाणि सामी मिति 1 न पत्रिसन्नवे अथ 1 दृष्टान्तारयार-बजानवे निम्य पति- बिम्बायोच्यते 1 'सामः वधर्मो घामाने स दृप्यन्तो निगयते ॥ इति रक्षात् ।। पत्र जनकविरबधीरणाफपितिमाकार्य कोपपराम्रो दश- मुखस्तामभितो निघसन्तीगरक्षिकराक्षमीद्दिश्य 'भवस्य , पतुर्भि- रप्युपायरेनामवश्य चश्या कुरघ्वम् । इयमननुएला थेदिमा हवाशा प्रातरसनाय महानस नयत' इत्यादिइय निशान्ते प्रत्यासने निशा. स्तमेव मंविवेश। एपमिति । एवमुकम्प जाहिंदू सीताया अवधारणारमितिनवमाननाच सनमार कोपपराशुस योपनिनुरोदाममन्तामस्ति । तम्या सीताया सम रापिटवर्थ । 'अमित परित-' इसादना द्वितीया । निवसन्तीवर्तनाना । आर. क्षण सुरक्षा प्रयोगनम सामिखारक्षिक्य 1 'प्रयो ननम् गिरि दो । तत 'त्रिया पुवा-' इत्यादिना पुरझाए । ताथ व राक्षम्मच ता दिय । भान्तीति भार । अपटितदानानधनपजत्न पदावा है राष्पत्य । 'मातेचा' इलागादिरो टनुप्रसष । 'उनिदश्च' इति सौए । धूप चभिरनुपरय सानदान- १ 'पद्धवागायमिन्नम्' इति पाउ कारक्षक इसी पाड ३'आय' इति पाठ ४'मा ममापश्यम्' पवि पा 'प्रातरासाय' इजि पर शिपि पाठ