पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुन्दरकाण्डन । मददण्डाभिरपापैरवना सीतामवर निया गान् । नयाँ गन' उौ यत्त खप । पुरवम् । न वेगाप्युपायन वसीर अमिल्पथ । अपेय सीताऽननुकू- लाध्यागा पैतहि सदामा मदिगिमा सीता मालराय प्रात पाए भोजनाये महानस पारधानन् । 'सनानी रगरबा तु पाध्यागमटानो' इवनर । नपत नापयत । एतमाम विशस्य पवनायमिति भाव । नथति नियमर । इक्षेत्रमादि- पाहाच । निशा से निजामाने। प्रभाट इज 1 प्रसार समापतिनि पनि । निकाल सहगेच परिवेश प्रतिमान् । 'निशन्त नयाराको 'शा विध ॥ सदनु क्षणादायीणा भीपणवीक्षणवाग्दोपोन्मेषणमुकुलितहदयतु- पडरीका पुण्डरीकपूथपरिवृतसारद्वाहनामहीमझीकुर्वाणा गीर्वाण- तरणीव शापवला सुधा प्रपन्ना जनकनन्दिनी चिन्तामेवमकरोत् ॥ तन्विति । सतु राणा प्रवैशान्तर सपनाचरीमा विजयामृलारक्षक रानटील पिशापीना च भीष ननि भनसणि चीमणानि पिरोक्नानि अलिसा भोक्त सम्माद्वारदोपोन्मगणान् 'तस्य व राक्षसेन्द्रन्य भाषा भर यालिनि इथा- दिनुवचनोकारनन् । तथा बानेच सचिनस्या उन्मेषवादा निर्माणदिनी । 'दोगा निमुळे ग्रबासनानण्यत्री इसभिगनान् । गल्लीत सहुचित उदयमेव पुग्दरीकसम्भोग यस्ता सा तरोता । राक्षसीपस्पभाषणवशानिमिझदयेश । 'पुण्डरी निताम्मोजम्' इत्यमर । समगन स्पस्मार । चि पुण्डरी- क्यूथो ज्याघनमः । 'मपि पुग्टरीको ना इल्पनर । टेन परिसूता का उप- शिवमाया सारजामनाया इरिणामाया या नी परिवाटिनामनातुर्माणानुवर्त- माना 1 भानापसन्ताबन्धा भानुपानेलः । टपना । बगेतम्तान्टील्ये झानच् । तथा शापरताना ना भूलोक AII गीगाणी मरमपरीम स्थिता डंगा- नन्दिनी । एर वनपा चिन्तगरोस् । सत्प्रकारमेवाह- जून विदितयुतान्ते अायुपि गतायुपि । मामिहस्थामार्यपुत्र कि नाधिगतवान्प्रभु ॥ २२॥ भूनमिति । पिता ज्ञानी वृत्तान्टो मदपटारसा येन तान्लवटावि गता- युपि एते सति । आपुन धीराम इरविडतादी म्याम् । अन वाया शिदाम् । दहशब्दादन्यया भापि स्' इति स्वश्चय । मामनविगतवाभिमातवाकि ननम् । अन्यथा वथन नानागन्वेपिनि भाव ॥ _____ वादोखिरकन्यादमायया विपर्यस्तपकने कारस्थरस किम्बनास्था संजायते ॥ 'गीपणा कामाला यायदोपोग्नेरा शुरुन्त इति पउ इति पाठ 'मामालिनामायपुत्र मिनामध्यवे' इति पाठ र परम्'