पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ चम्पूरामायणम् । आहोस्थिदिति । जाहस्सा या । ज्यादमायया राक्षसपचनाचा विपर्म सातेर्षिपरीतभावस्य । पूर्वचिल्लयामवस्था प्रपितम्येव । कास्यप भोर- मस्थानास्थानादर मसान्ते कि सनु पचसे किम् । भयाति दोप ॥ अथया, तठेवाह-- न केवल मामहरहात्मा कृपा च रामस्य निसर्गसिद्धाम् । इद न चेत्सचितवत्सल किं भवेत्स तूष्णीं जगदेफचीरः ॥ २३ ॥ अथवेति । पक्षान्टरे । नेति । दुरात्मा दुयो रावगो मा विल ममेव नाई- ल हुनयान् । किंतु निसर्गमिक्षा सभावत्तिद्धा रामस रूपा पर खनावशाल्या दया चाहता । अयापि या माश्यापकतानिल्यः । ननु क्यमेतभिणीत इत्याराला तन पुति चकिदमेतस्कृपादरण न चार्ट सवितेप्वाधितेपु वगट निभ । निरन्तराधितरक्षणद्वापर इत्मथ । 'श्रीमान्निग्यस्त बरसद इलमर । 'बन्ना साम्या वामबरे' इनि लप्रलय । जंगदैरवीर । निमहाचमहसमम सर्थ । त श्रीराम राणी भरिम् । उपेक्षापरतो जाग विम् । न भदेवस्य । वा- हरणभाचे कश्वमित्य समर्थक साबितेयुपूरणीभाव इति भाव । अन पाटरप्पा- त धेऽपि रात्सव धोक्तरतिश्योक्ति 1 उपेन्द्रनमा वृत्तम् ।। इस्थं पिलप्य रघुपुगवमेव सततं चिन्तयन्नी कच्शन्मूच्छ भगमत् ॥ इत्थमिति । दायमनेन सारेच पिल्ष्य परिदेवन हमा पुगय श्रीराममैव दतन निरन्तर चिन्तय सो मनसि भावयन्ती सन्नी । इच्छात्माणायमूरडा मोहमगमत् । श्रीरामसवेदनेन रावणभनगानुसघानेन च पिवशाभूयसर्थ ।। तव किं तबाइ- निशाचरीस्ता निरवद्यशीला निर्भर्सयन्तीनिभृतं निवार्य। अस्वामलोकोत्सवमान्मदृष्टं दु स्वाममेक विहा जगाद || २४॥ निशाचरीरिति । निरपयशील निस्वभावाम् । 'अवयमय-' इत्यादिना निपात । सा मीता निर्भसंयन्ती परितर्जयती । भायरी परसपाय म्यारया- राम् । निशाचरी राक्षासनिभूा निअल निबार्य निषिध्य विजय नाम वापिट- गटासी सीतापापानिनी । स्वप्नलोक्य देवनिवरस्योटार घनननम् । श्रीरामा- भ्युदयसूचकापादति मात्र । 'उरसूते पमिष दत्तात्र परिकीर्तित इव रमारे। मात्मामात्मनानुभवयक खा रागविनाशसूचस्लाहुए सम जागादोपपती । तथा प रामायणम्-'तपो अप माइटो दारुणो रोमपण 1 राक्षसनाममायाय भरम्पा जयाय च ॥ इत्यादि । इसमुपजाति ॥ व जतनम् । नाति अविन