पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुन्दरकाण्डम् । न केवल लपमेव कयितपती निवा, किन्तु सीताया आलम्बनभूतायभवदित्याह- कि व उपलवृक्षस्य परोक्षमावा- दुपेत्य पृथ्वी सुचिर लुधन्त्या । नचरखीमुखकर्शिताया सीतालतायालिजटर जटाभूत् ॥ २५ ॥ कि चेति । तरकारनेवाद--उपनेति । उपनाम्पान्तिमप्रभम्प । तपय श्रीरामत्यसर्थ । 'खाटुपोऽस्टिमानाय' इसमर, 1 उप उचालये' इति निपात । परोक्षमावादशानिध्यादेतो वा भुवमुख सचिरम् । अविनिरवाल्मा- रम्येला । हठया विपतमानात्र 1 किच नकररक्षीणा रामसीना मुन्ने परुष- पचने पतिाया कार्य प्रापिनाया । निपीडिताया इति यानन् । तथा नएचर- वीणा विधियारस्कीटकदिशेपाना मुदन अर्शताया ऋतिताया । नकचर- रवीशब्द सिदिलीपात्र रेन नियन्तरेषु मृश्य । सीतामा एन लताया । विमान जटा शिफा । पुनरुत्थानालम्पनेवर्ष । अभूदायीन् । 'सन्धशाखाबारे गिमार' इजमर । थारानविनयतूचर मानाजायनेन मीशानावारयानासेक्षा 1 -पकीणोध्य पसरबार । वित्तम् ॥ तदनन्तरमात्मत्यागाय स्पृष्टयन्त्या मैथिण्या मानतिरियमनुपेक्ष- णीया तपस्विनी नीतिममुञ्चतीति चिन्ता परिगृह नेदीयानस्था घभूव ॥ तदनन्तरमिति । तदनन्त निनावप्रकारानन्तर मैकिया सीलाबादाम- व्यागाय देहलगाय । 'लामा औचे शूना दे इत्यभिधानात् । 'घरोगिला' एति सदानवायौं । पहबन्धनभिलपन्सम् । रापतीविरचितपत्रवाहिणुन्डादिदि भार । नातिनमान् । तपारखी सोन्या । 'यशोव्येऽपि च पखिनी' इसपर । अनुपेजणीमा नानापरगाया। न विलम्बफरणन हिमनीगान यावन् । इति मति शेष । नीतिगुम तीम् । नातियुच्चारिज । “श मुकादीनाम् इव मुनागन । चिन्तागेनाममुखीभापरिकार परिसच न्या । अया मैथिल्या नीयान्नित्रपती बभूव । 'आन्तका यादगाधी' इति नैदादेश । तत तत इति । नो गोरेत्यागन्तरम् ।। चेय्या दशासनवोमयवसादी- कर्णास्तरख्यपाविरोपणमेपजानि । विसम्भपार्थमयमन्वयसगतानि रामाभिकीर्तनमधूनि शनन्यपिश्चत् ॥ २६॥