पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । देव्या इति । अब हनूमान्दशानन रावणस्य वयोमर वापप यमनासुध तेन दीयोर्षियारिती वर्णोरनारे यानि मगाने श्रुतानि तेपा निरोपण चिकित्सावा नेपनान्यं पनि । 'मैपजापधभषज्यानि इत्यमर 1 तथान्ययग बोन सत्तानि । 'राजा दशरो नाम रखडरवाशिमान इत्यादिवशमशतापूर्वरालय । राम भिकीर्तनाने श्रीरामनामसनीर्तनान्येव मधूयमृताने देण्या सीताया विलम्मण- थम् । विश्वासो पादन,नित्य । 'रामी विसम्भाविश्वामी' इल्मर । अर्थेन सह निजगनारा सर्वविता च वकश । नरव्यग्र न्यपिचत । श्रमिनायानिलय । रूपालपार । वा ततिर पाहतम् ।। तदनन्तर समन्तात्प्रसारितनयना जमवतनया तस्यां शाखाया शाखामुनमुद्रीक्ष्य दु.स्वममा चकितया सलक्ष्मणाय रामाय भर्ने भद्रमाशंसमाना अनमिम दुरापख्यर्प स्वप्न, कथमामुयादिति मिचिन्त्य मायया समायातनतपतिवुया तसान्नारनपुत्रा- चत्रास ॥ तदनन्तरमिति। तदनन्तरं श्रीरामसीवनानमार जारसया चीता सा तार। दिशु पिविध चसर्थ । प्रसारितनयना उत एतःभयुसमाते प्रवर्तिता सती । सम्पाम् । दिशामिलर्थ । शाखाया शिवाणविटये। रिपतनिधि शेप शासगृप पानमुद्रीय समयान्यनोऽयमिति प्रान्ता । खग्ने वानरपाई नस्यानुगतबरवेन शास्त्रारीखत्वादिति भव । शथा रामापो-'सप्तौ मया वितोय र शारगमग झालगनिषिद्ध' इति चवि तहदमा समान्तात कर अत एव सलक्ष्मणाय रमगामेताय । 'तेन सहेति तु अयोग दात पहुयीहि 'वोपमनिम्न दी सहान्दम्म सत्वम् । म प्राधस्य श्रीरामार । 'चतुर्थी जाने प्याय' इसादिना चतुर्यो । भर रमाशसमाना । 'सस्त्रशु रामाय सम्म पाय' इति कल्याणादारन कुन जिल्ल । 'श्व यस किन भेद कल्याण महर शुभन्' इखमर । आशुच्छिमते शनम् । तो दुराचम्पाप जुनापनिया 'स्पानिहा शवन खाप 'इलमर 1 एदेन ज्ञागराख्या चनुमा मदनावस्था सून्यते तदकम् मान सन्दरको शागर कृान रवि । झापागोमादन्छन् दत्यनकथा दश ॥ इति । इमगीदम्वम्भापञ्च जनभित्यात्मनिर्देश । वन स्पप्रदश क्थ मुटो बानुगात्रागन्छन् । नौनुयायौं । रानान्तरीयकत्वासस्पेति भाव तथा च रामायणम्-'हामोऽपि नाम न है मेऽनि निद्रा शोकेन दुसेन च पीदि साया' इसनेन प्रसारण विचि सालोच्य माश्या वानर भूमिस्या समाधान पुनरागमोडमा मतपती रावण इति बुद्ध्या। तद्रीचरनान्सलय । खातरभूता मारराना नारा विभाय । भनार्यान, भयहेतु' इसपादानवारपञ्चमी ।। 'राना पारी मास्ति चिर किन तमा' इति पाठ विवि नबनाना मारामनामाता' इति पाउ