पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुन्दरकाण्डम् । २७१ तत नाह- सोऽपि समस्तीर्य वचनवैचित्र्याजनकपुनी प्रत्यापितु माझनेय इता बन्दिव्यजिदपत् ॥ स इति । ना जापन योऽपि समरवीर शाजाला सादसाइवाय पाचनचिन्या- सलालोदितागजपचरचनाविशेषचानुजनापुर्ती लागानी भला-पितु समायास- यितुम् । 'मलासयन् इति शमनापाठ असनेयबिरी गम् । समस्यासचिवर्ष । पलोधीनशपथज्ञानपि वासहेतु इलमर । नामविरचितारसयुन सन । -मिलमणनेनात् । व्यनिशपदिशापितवान् ।। विज्ञापनमगारमेयार- कल्याणिी! त्यधियोगेन तीनदेगेन ताम्यत । राघवेन्द्रस्य उतं मामन्यथा मा म मन्यया ॥ २७ ॥ कल्याणीति । हे कपाणि शोशने जानकि । एतन सै.माशाभिषापन वोधनेन श्रीरामस्य कुशल गुन्मठे। गागरित्यागे । सीनगेन भण्डारण । हुनिरोधनेला । 'लिगा तीण सरशीत्र चरम पर स्मृतम्' इति इलायुध । वद्धियोगेन खदिरहेग हदना नाम्यतो ल्पत । लियत दर) 1 एतेन गापा- -न्तरामकत्वमा म कामति रुजते । राघोद्रय रघुनायरस इन संदेशहरम् । 'सातदशहरी वृत 'इत्समा । मा मन्यया प्रकारान्तरेश मा ल भन्या । बिनानीमा बने । 'ग्नोत्तरे र च पनि इशराशाहीर र ।' मा चाने इखटागनाभार ।। त्वया मह प्रस्थितचित्तवृति- विभावरीकोकसमानधर्मा। बचोऽननीन्मथिलि। मन्मुखेन रवा कोशल कोसलराजपुत्र ॥२८॥ स्वयेति । हे नैथिलि, स्वया मह बिना प्रमादा चिलमनग्य समोर । स्वदेवायत्तपित्त वर्ष । अत एवं बिगायो रतन्या योभनमवारण समानो पनों पर सपाल । अतरिरहानुदय । 'पोरन प्रपवाद' दशमर । “घनान्श्विगन' हचनिन् । बामना सपना राना बोगदाजी दारय । दन्य शुनप्रासमा मन्सुधन महारा त्वा कुमार शाम् । साधा। पर क्षेमवचन मनवीगोलन् । गुल्द । 'अविशशि- साना हिक्में- नत्वम् । 'अमयिाच' इति सीदादा व वम् । उपातिगृतम् ।। अब प्रलयदाप दमन्वार्तानम्याह- शापि च, ५ प्रयापा'न्, 'प्रत्यारवन्' हो पाया --- - - - ---