पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ धम्पूरामायणम् । शिरसा तच सौमित्रिरकरोदमिवादनम् । . "अपृच्छत्सोऽपि भद्रं त्वामधिपश्च बनौकसाम् ॥ २९॥ अपि चेति । तदेव विशृणोति-शिरसेति । हेकचान, कॉमनाया जाता पुमानामिनिसदमग । 'बहादिभ्यश्च इवीन्प्रत्यय । शिरसा मुभा , नमस्कारसरणेतवान् । अयं गुमीमध्यमपि जातमिति सूचयबाट अन्धपिति । स प्रतिद्ध बनी रसामधिपोऽपि च पानरेश्वर सुग्रीवश्च । 'गर्कटो पानर कीयो घनाका' इत्यमर । स्ना भइ पुरानभृच्छत् पृष्टवान् , दुरादित्वाशिमरत्यम् । पपममिटितया तया संभूतविसम्मतया भयादपेतया तापदनु- गुक्त पयनतनयो चालिमरणकारण सुग्रीवस्य सप्यमाप्याप प्राच- तसचेत व संशतसंनिहितरामनाममद्दल महलीयकमस्य प्रायच्छत् ।। एपमिति । एनमुक्तपगारेणाभिहितयोऊया 1 अत एव समतविरम्भतया सुजातविश्वासतया हेतुना । 'समरे विशम्भविश्यमा' इत्यमर । मन्त्रादपेतवा । अपगतगापासपथ । श्रोतापोट- इत्यादिना पचनी । तया सीयया । तावा- दानीमनुबुफ । का सुप्रीवनर तमिसावि र सन् । प्रश्नोग्नुयोग इन्छा च' इत्यमर । पवनतनयो हनुमान् । चालिमरणार हमीवन्य ( )सस्य मैनीम . 'सम्युर्य ' इति गाय । आख्यात्र राम्यकपयिन्ला प्रचेतसचेत इस वारमीरि मन इवेत्युपमा । सततसनि हितेन निरन्तरनिरऐन रत्ननामा मझल पत्यायपम् । विलिसिदचौरामनामवर्णव-शमिनांगलर्थ । मलीया श्रीरामशेषितागभिज्ञानमदि- भामसरी सीतार्थ पारन्छहतमान् । 'पावामा-' इसादिनः दाणो गच्छाश ॥ सोरयावहस्य पचनामजनीयमान- रामागुलीयकविलोकनवासरम्य । सस्य कला शततमी भुवि नैव भेजे पाणिग्रहोत्सबदिन जनकात्मजाया ॥ ३० ॥ सौरोति । जवरात्मनाया सानाबा पाणिमहोत्सवादन विवाहमहोत्सव- दिचम (क) सौर यावहस्य परमानन्दारस्य पवनारबजेन हतूदता भीयमानमानीत गदामाहुलीया धीरामामिहानालिदिश तहिलोकनयामरस तत्सदर्शनदिनस्य दाततमी कता पूरणीम् । तन्य पूरणे टटो निवरतादिमासा मासमत्सराच इति महागमे टिल्यान्डी । पररामशम । कला सामाठियारो शिरपादावा मानफे । 'पोशाशेऽपि चन्द्रम्प' इति विश्व । मुवि मय यथार नेव मेरे. न पारद । ततोऽपि राहारगुणात्रिमदानमानसेति भाग 1 अन कारागन सर पेऽप्यसवमोरितिशयोक्ति 1 वरान्ततिल्काउत्तम् ।। 'राननागफमा परम्' परी पार २' यापमान ' इति पाउ ३१ ग्रीनपिपरचि पार