पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुन्दरकाण्डम् । २७३ ततस्त जानकी नि सीनहर्पा चमापे । ___ रात इति । तदोपहुदोषपाडानानन्दर जानी ने सीयां निराशयानन्दा मटी त तमन्नमार तपाच ॥ माषणप्रभारमचार- ___ महाभाग ! सर्वधास्य दुरात्मन प्रत्याप्तीदते मृत्युरेवमनलामिया- नया निभाषणदुहिना समाना प्रेपित्तया भापित च । अयमप्यनाशी- लस्तुरीयमुपाचमन्तरेण नै मामार्य पुरस समर्पयिष्यति। नियतमद्द- मपि मासाधन शक्या प्राणान्चेपणान्यारपितुर्मिति ॥ महामागेति। हे महागाग परदिवाचरम्भाग्यसपछ । एर्ष जा सर्वप्रकारेयास्य दुरात्मन पापिष्टय सवय गृपुरन्तर वासीरनि प्रसासनो भगदि । तप्र- सापादन तथा निविामित्व । दधतन्मदभ्यूग्नमानम् , कित्यातमुसापुतमपी- वाह-एबनिति। एगमुकपकारेण । अगलेलभियान यथावरका तथा समाना निवडनच्या अम्मापानिन्या सरममा प्रेषितया एददातोषपनार्थ प्रहितया विमीपण हिना विभीषण परिवया नापित व कवितमपि । भोऽना पशील्स्तुच्छ भावोऽय गणोऽपि च तुरीय चनुन् । 'चतुरदम्यतानानपारप इति उदय । आचमरनपत्र । उपायमन्तरेग 1 दग्दोपाय बिनसधैं । अन्तराम्तरण युजे' इति द्वितीया । मामार्य पुजन्य राजपुरम्प श्रीरामय । आर्यपुति राजमुका- पामभिधानम् । 'आर्थों लाविणकुमारयो राजा चल निनातनात् । न रामयिष्यति न दास्पाते। दोपवयमविलम्वेनव प्रयजब चार-नियतमिति । अपि नियत लिथिन मामा वम् । एउमानन्दोपारदिपथ । पृपणाधीना प्राधार- पितु निर्णाटन् । साप-' इस्लादिना सुन प्रलय । न शरया राक्वा न भवे. सम् । अंत ऊब जीवित लक्ष्वानीलर्थ । इति चमारे इति सबनम । नया च रामायणाचारविम्याग मास न जोषित शत्रुसूदन । मामार्थ न जीपिष्ये त्या होना नृपात्मा शी॥ एतदारय मारतिमहानुभावे । मा भेपी । भवन्सी पहनेच तूर्ण- मुल्लडितसागरो रेघुचरचरणसरसिजम्ममीपमुपयासामि । मामसमर्थ न समर्थ मेथा इत्यभिहितवान् । पतदिति । एदानीटावचनमार्ष शुचा मातदनमान् । है मानुभावे महानामसपो 1 राममन परमपानिनसामुक्तमिति प्यम् । मा भैपीभय मा मामुहि । भवन्ती पूज्या त्या वहन सन्धे घारपत्र सूर्णगुणविरामानर 'मूलुस्तथैवम् इति पार भन्न च प्रमापा' इति पाठ 'ममात्रय पनि पाळ मना न नाहिदिर ५'राम' दात पाळ'समीपन इति भाखि चित्र ७'इबैन का भगर्थे राम्था रस्त्यमितपत पार २४ घशक