पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७ चम्पूरामायणम् । उत्तीर्णसमुन्द्र सा रपुररस्य श्रीरामस्य चरणसरजिनममीप पायमलसगीनमुपयान्यामि प्राप्पानि । मामसमर्थ न समर्थयेया मा मन्यले समिहितवानुवाच ।। किंच, कि चेति । अपि चेल्लयं ।। महामहीधसभीची सोऽयं वृद्धिमुपैमिषान् । यया नूनमपाराशि फुल्यातुन्या दशा दयौ ॥ ३१॥ महामहीधेति । गोऽय हनूमान्खामपंपरिज्ञानाय महता महामेण निरिणा सधीची समाना रदिमुपेयिवान्नामवान् । 'महीने मिसरिश्मास' इत्यमर । यया देशाध्यापाराशि सगृद्र धुमावस्यामापीकृतमरित्समाना दशा मिति दी मृतवान् । “कुल्यारया शत्रमा सरिल इलमर । इनूमदेशापेक्षया सम्मोइन्स हम प्रतीयत क्षति भाव 11 अथ तमुयाच सा जनकराजानुता मुदिता शिमु तव दुफर चरणलहितवारिनिधे । अपि तु मया सह शुधगपुंगव ! यास्यसि चे- नियतमपायिनी परिणमेग्नवत पदवी ।। ३२ ॥ अथेति । अध हनूमदेवादिदर्शनानन्नार जनकराजाना होला नबित्ता स्तु सती तमानेयमुनाच हे आमनेय, चरणाभ्या रहिंदस्तीण पारिनिधि समझो येन तस्य तन हुपर कमशाच पाय रिमु गिरिख । विचिदपि नास्त्रीवर्घ । अपि तु मितु । हे गागर वानरोत्तम, मया सह व याम्यति गमिष्यनि वत इय परवी मागागायिनी दृष्टा परिणमेगवेसक्युका भविष्यति ।। अन्यच, अन्यति । किं भय । पासिमसाहुताशनेन यदि तं कुर्यामहं भलसा- त्सल्य दाशरथे शरन्य न भवेदारमोचिता पारणा । कि चैतस्य यशोनिशापतिरपि प्रमदानकान्तिर्भवे- भात ! शासितगवणे रघुपती यात्रा मम श्रेयसी ॥ ३३॥ पातिमत्येति । है माननेय, पाविसहुपाशनन पातिमक्षामिना न रावण भम्मसाइलोभन पुर्य रोमि अदि तहि दाशरथे श्रीराम शरम्य वाणघात्मा- चिता खाजुरुपा पारणा पूर्ति । तृप्तिरिति यावत् । न भवेन स्यात् । सल्य यथार्थम् । नान संदेह इलार्थ । धारामबागनव रावणरनन पर्व व्यमिति भावन श्रीरामच्यापनीत्यांनत्याचे मर्मतच युध्यत इति पभान्तरमार-चेति । । एसन्मानमेव न भवतीखष । एरस्य दाशरथेचीदानशानाद्रमामस्ममार बान 'शेरशाम् इति पाठ २'श्चमनपादिनी' पनि पाठ ३'ससानावित 'शी पाठ ४'मसे' इति पराउ