पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुन्दरकाण्डम् । ष निगपति चन्दोऽमीति रूपकम् । मन्लामचन्ति प्रक्षोभो भनेत् । ससा- मनन माता रावण विवाशितवती, रामस्वशक एव जात फिनिक्षपकीर्ति सम- विष्यतीसर्थ । अत हे भात इलादरेगामाननम् । खुपत रघुनायो बालितरावर्षे मक्षितरायी । धौरामेण राणे विचारते स्तील मन नाब प्रविश्या श्रेयसी म्या । श्रेष्ठनि यावन् । 'प्रशस्वस्य ' इनि श्रादेश । अतो मवमानन्नु म युज्यते । श्रीरामी यथा सिपनागच्छांचा खपा प्रोत्सााहेदप शनि भाव । पक- रुको समुष्टि । शालांवित्रीडित वृत्तम् ॥ एवं माइत पवनसुनो विनीता सीता पुनरारमापे ।। एवमिति । एवननेन मारेग स्थाइत उफ सन् । एलधि रोष । परनपुतो हनुमान् । विनीता धिनययुता सीता पुनरारभाष सलान् । देवाह-- मायामृगेण तव मैथिलि ! वञ्चिताया शाखामृगेण पुनरागत्तिरित्ययुक्तम् । एषा कदापि भुवने बितता यदि स्या का नाम रामधनुप प्रचिता मशस्ति ॥ ३४ ॥ मायेति । हे मैथिलि । मायाम्गेण कायमगण दविनाया प्रतारिताया । बिरयाया इति यावत् । तम । महानुभावामा इति भाव । श्रीमानगंण बानरेण पुनरागादि प्रजानमनखेतदयुक्तननम् । पानापहरण पुन सकोनेनागमन देशैतरसभापिताकतवम युक्रमिते भाप । रमा पुग राजमागणवागमन दुक- निति भाव । मा उका क्या वापि भुनने जादि । "नए भुवन जगन' इसपर । बिटला विस्तृता प्रचुर सान् याद, तहि रामानुए श्रीरानदापण । जगज्यामिरति भार । बाम का वा प्रमाणि परनिराकवाकुकर यानि मपिता सिता स्थापिति शेष । न सादेवेलर्थ । अतस्पयात्यकारचसहिष्णतया प्रस्थातम्यमा, श्रीरामैन पुनरागर रामन शिवा व प्रललानेतन्या पेयमेव रावान्त इति भाव । यमन्ततिलकारान् ॥ अथ तानेरामापूर्वक निगमकार-- कि यहुना, इत्येतत् चिन्तितम् । यदई रामवरण्यास्तदेव निश्चितम् । पत्सदृशमीशस समाचारस्य तदेय प्रकाशितम् । यदनुगणे रावणापराधप्रतिक्रियायास्तदेषानुमोदितम् । यदनुकूल गुलवधूवीरस्य तदेव कधितम् । यदुचित क्षत्रियाणीवाणीक्रमस्थ


१"विनाशिलि पचिर २ 'मनापा दीदता पाठ - 'एसम्' इति पाउ' ५'हंगरपिाधि पाद