पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ चम्पामायणम् । तदेयोपनान्तमिति यश प्रशस्य सर्वथा रामलक्ष्मणौ लङ्कासिम प्राताविति जानकि ! जानीहि । अनुजानीहीम जन प्रस्थातुम् ।। किमिति । बहुना किम् । काल्यापन औरचनैरलमिल । कुत 1 इले- तत्त्त नि चिन्तित पर्यागेचितम् । समयोचित नेतदेव विचारितामसर्य । कि हेतुपकरणप्रकारादिसमातेपु' इत्वमर । किमेतदिसत आह-यक्लिादिना । राघवस रघुपसोद्भवस्य श्रीरामस्य हिण्या धर्मपन्या यदई सुका तदेव निश्चित निर्णाम् । इंदास । अनिवांच्यस्येव । मुगाचारन्य भावनात्यधर्मस्य वामन तुल्य तदेव पतशतमांगल्यभितम् । रावणापत्रधाविकिआया पदनुगुणमनुरूप तदेवावमोदितन भगतम् । हुलवीतस्य कुरनीस्वभापक्ष यदनुल समन नदेव पषितमुक्तम् । मारियाणी क्षनफुलोना । अनिमाया न' रवि आनुगमचा रहा वाणीमरमस्य बननपरिपाट्या अडुचिरा परेवोपक्रान्तमारब्धमू । इत्येव बहुशो बहुबारे प्रशस्त्र प्रस्तूप हे साग 1 सर्वेषा सर्मप्रकारेण । घरवचने पाल। रामलक्ष्मण नाममा प्राय प्रविधी बानीयवाभ्यरू । तथैम जनम् । मामित्यर्प । अस्मान पुनर्गन्तुम् । अपूरणशब्दखूपरायण थापा बाध । अव एर। 'प्रस्थान गमन गम'इजमर । अनुभानीयाजपथ ॥ अथ च पुन भव्य मिचिदवशिष्ट वियत इत्याह- कि च, किं चेति । । तदेवाह- काकुत्स्न विदितपूर्वमभिज्ञानं किमपि दीयतामिति ॥ । काकुत्स्थेनेति । काकुत्स्थैन कसुरमाशोनदेन औरामेण पिदितपूर्वम् । दाँ विशातमिल । 'एमा' इति रामास । किमपि शिविदभिशाच ज्ञापनपतु यता प्रनिगायत्तामिळावमष द सध ॥ जात तनाद- ' सा तु दीर्य निश्वस्य निश्चित्य पुरा खटु चित्रकूटलेटयने तरणतरः- तररमणीयतया मन्दीभवनन्दनवैभषे रघुनन्दनेनोपधामीकृताचाया मम पयोधरपरिसरे परतरनखरानविरचितविदारण धारापरनामाने काम रघुपतिळलोकपत् ॥ सेति । सा सीता । तुशब्दोऽध्यर्थ । वै निधय 1 बच्चन्याधमरणबीजोदो- पकनिन्तानुवाद' सनिपादममिनीयेलार्थ । निधिल । तदुक्तम्-'साशचिन्ता ग्रा माननि, जान हि जनमिममनुनानादि अमानुर पनि पाठ ३'किमप्यभिशन दोरताग्री पानमनपाने पाठ ४'मन्दील 'दो पाठ ५ 'रजनन्दनो- पभानीक योजनामा पनि पाठ ६ श्वासोकषद पति पाठ