पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुन्दरकाण्डम् । २७ स्मृतित्रीजल वोध इति । अय प्रत्यभिज्ञानार गायिकापार-रैति । पुरा पूर्वन् । सलादो वाक्याल कारे ! तरणतररहन्ताहणेलानिस रमप्पीपलया सुन्दरता रेतुना । अथका रणतिरस्तरयो यजिम्नत्तथोकम्, अन एव रमणीय च उप गावस्तता ठया । मन्दीभवन रनवगामिन्दोधानसभापयादिगयों यम्पादलित- गोल गरायोति । चिनयूरतटबने विनस्टाचलनविपिने रघुन पमेनोपधा- नीता उपरानोऽक्ष उत्सो यस्यासम्म । 'टपधान तूपनह' समर । मम पयोधरपरिसरे हुनाले सदरनरामरतिनिशिरानसमुवैविरचित विपारण साइन चैन न तो घारावर दात नान पख त काक यागपुर रघुपति श्रीरामी बलोक्यपयन् ।। रात दिनदिसन आर-- कुमास्पदशंशयासनान वितही वासविवायसे स वीर । अथ तरकृपया हताक्षिमात्र- श्विरजीची स वो यथार्थसनाम् ॥ ३५ ॥ . पुशेति। रा वीर धाराको लासवासापय पुना वासबि । 'अन इनस 'यसी वायमच तरिमभिताने वागरे मत्शेवामारनाम्न दर्भम्पदयात्र विगहा प्रा। अप प्रयोगानन्तर स तास्थापनश्चरकालनाबा कारस्तम्य धारा महा या पार हतमभिमान या स दशोत. सन् । यथार्थमा पिर जाक वीव चिरजीची खम्बपनामधेय धा । एमिलान वीरानाय रथयेति बार- मेष । सोऽय प्रमानानुहुत सन् शिल्यान्टाभारतिमेव परमवाभाविक आराम कारण मत्वा पुनरुतमामोपाय नामायाय नेनमेन दरवा मुफोऽभदिव्यर्थ । 'चिर- जीची वाटपति पिश्वर्धन ' इल्लमर । तथा रानायगारच दम सम्तु. राद्य नागारवेग होपपन् । म बीम इव कामियागाशिनुसो निजम् ॥ स सापडीत मापदर्भ त पायत प्रति तास याबस दर्न सोऽम्परेचनगाम है।" रवि गोपन्छन्दनि वृत्तम् ।। इत्प बाचाम्पमनिज्ञान दत्त्वा समति वास्तुप दानु प्रापरतवाह- रोपा परिचितकथास्मरणादिगुणितदुर्दशा केशपिनसमपरमिदम- भिज्ञानमुन्मुच्य । सेति । सपा सीता परिचितम्यारसरणेन पूर्वानुभूतपणा नरहला हिम्पदा 'हिराता दुर्दशा दुरवस्था यस्सा सा पोका सती केशपिन चिरामादितम् । 'अविधानतिरोधानपिधाना जदनी इमर । ष्टि भागरिरणोपमत्राप्योप- सगयो' इस्परपरलोप । नपते यमिक । अपरम चदिद पत्यमाणममि- ज्ञानम् । नासि 1 अन्य विकृष्य । AuT" इति पाउ