पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । चूडामणि फपिचरस्य बदौ दशास्त्र- सपासपुञ्जितरपासिश कसाही। आदाय तस्मतिपूर्षमसौ प्रसस्त्रे माणिक्यगर्भवदनोरमतुल्यबाटु ॥ ३६ ॥ चूडामणिमिति । न्नानि विरहवेदनात्रशान्याश्यांवधापनान्यनानि गम्या सा फुशादी तन्वी सीता। 'आगामकण्ठेम्पश्चति कल्यम इतिही। शास्सा- दादाश्च नासो नीतिस्तेन पुजित मिण्डीभूगो यो हामि फोघानिस्ताप दशेष दशावस्था यस्य स तचोकम् । रुपे सत्र हलन्ताहिक पणा । अनारक्षितानुपागिता निदर्शना । चूडामणि शिरोरन वपिचरस वानरोत्तमस्य हनूमतो पदी श्रीरामाय- रामपि प्रदर्शयति दसती । अब कपिवरत्यति राय घसामान्ये घाही । यत 'फर्मणा यमभिनेति स वपदानम्' इति समानरमा न भवति । सत्यनिरतिपरतपस्या- मानात् । नहि सीय धनमन्मै दीयते लिनु प्रत्यभिज्ञानपदनमानेण मनिदानध्य- पदेया । त्या च नन्वेवमपि रजकग्य बल दशति मत पृष्ठ पक्षातीलनापि प्राप्नो- तीति चोयगुद्भाव्य । तदसि । दान हे नाम पूज्यानुराहकाम्यया परित्याग परसत्यापादन च । तचेह नासीत न्यासाारेणोकम् । ननु भाग्यशरमवे तु चतुर्थय, भारणम् । राधा च पटकारे वैश्चिदन्वर्षमाविधानाहयातिविषय एव सप्रदानराशे; खभ्युपगताः । दान च पखवनिइतिपरस्तत्वापतिपर्यन्तमिति प्रसारयातामा मुक्तभवन भाग्यपारेण सशाभ्युपगमान् । तथा म कियाग्रहणय गवर्मणि पिहिता सूलस्य च प्रत्यारयान पृतम् 1 दया स्परविजुत्त्यभाववा प्रयोग घरदते। 'नामय मात दद्यात्'इने 'संण्डिोपाध्याय शिघ्यायचपेटिका ददाति' शति च राममयमुपपादितत्वादिति । अत पिवरसप्रणतिपूर्व तस्या सीत्यया नमस्ता रपूधषमादाय खोरख । मणिमिति शेष । माणिक्य गर्ने यस्य तन्माणिवयगर्न मदन पक यस शेन तोफेनोरनेण राण शुल्प सदृशौ पाहुयस्य स तथोक सन तो मस्थितपन् । तपमा । असाथ पूर्वी कालकारेण संसृष्टि । यन्तितिलरावृत्तम् ।। तत इतकृत्य व निर्गत्य निजागमन निशाचरपते प्रकाशयितुम- शोकचनिका प्रचभज प्रभञ्जनात्मा ! तत इति । तप्त प्रस्थानानन्दर प्रभञ्जनात्मजे घायुननु इतर कदार्थ सन् निर्गल सौतारानिध्यातिप्कम्म निगमन निशाचरपते रावणम्य प्रवाशयित नकदायितुमशोमनिका प्रयभन मम । उत्पादयामासवर्थ ॥ तदेवाह- स्वरुपै शारंगनामपनतिमतीव प्रफटय नमार्गेण भ्राम्यन्परिफलितमा मुमनसरम् । ___१ सपासपूचिनगाग्निशिख' इति पाउ' २.नम्' रवि पाह' : ' शाचरपडे प्रक्रवितर पवि पाठ ४'ब' चि पार