पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७९ सुन्दरकाण्डम् । विजाना सत्रासं श्रुतिमधुरयाचा विरचय- प्रय लदोधाने दशवदनलीलामतनुत ।। ३७ ॥ -..खेति । खजिमण कयाभि शापाना गावामतीयाडम्तिमवनति मुल अवष्टययन् । अन्दन सत्यनिजम्नपार श.प. वेदमेवानामतीवादनात भन्यरिश्वचर प्रवयस्कुटीकुर्वन् । 'शाला वेदनमेटेप', 'माह सुमाग्नत्री' इत्युभयनापि पादच 1 संधाधमांचा मार्गेण भ्राम्प परथ । अनि बिह- संगाल बनान । 'बा आस-' इत्यादिना विक पापाय । सुमनमा पुष्पा- प्यान् । अन्यन देवाना च । परिकलितमा 1 पिरनितम्यायाम इत्पर्ध । 'रामना पुनमालापों बी देवपयो पुमान्' इयुमत्रनापि वैयन्ती । तपा धुबिनधुत्वाचा कोनानपानामा रिजानामण्डनानाम् । अपन श्रुलिंगपुरवायाममायमोटरवचनाना हिनामा विवादा सानाच भव विरचयपुर्वन् । 'श्रुति सोने नपामाये', 'ननिना- पदा विवा' इत्युभयनापि विधप्रकाशमये। अय हनूमारशेधानेऽपीयनिक्षमा दशवदनाहीना राणनिभममातुर । अनापलीगा अत्यनाचमवासरसरशी लीला- मीति सहश्या पायव मस्तान्धत्पा दर्शना । सा चोचलेपानुनावितेति समर । शिखरिणीवृत्तम् ।। । तदनु सरासमारसिकरोगनिवेटिनप्रेमदामकबनपितयश- बएनपिताम्पित्पतिकिंकरमर्यकन्फेिकरामहस्तपुरेण जम्मालिना सह नित्य चैत्यतोरणमुपगत्तवति इनूमति ।। तदन्यति । तदन्न गोपनिकामदारन्तर सरभस सवेगगू । 'रभमो वैशड्मयो' झते विध । भारक्षो वनपरिपाल्न प्रयोजनमम्याराक्ष । "प्रयोजनम्' इति छन् । स पासी लीगणोरमनपरिपातस्तसभिड इनर्थ । वेन निषदित विहापित यतामदानादक मानलाशोतवममा । स्वादादेव प्रमदवानन्द पुरोचितम् इल भर । चापो संज्ञाछन्दसोपंहुन्नम् इति हस 1 तेन हेतुना इपितन कुद्धेन दर्श एकोन रादोन धिताप्रहितान्धिपतिभिरन्किान् । सीनिसटससाका पाणिविवरानिदर्ष । ग च रामाग-तेपामशीतिसारस किबराणा तरखि- नाम् इति । "मेघभिवेधु कन' रवि सशो मुनागम । पहलपुरेण प्रहन्दारयम- जिनपरतायेन जम्युमारिता राइ निल मारयित्वा । हनमति बानदोरण प्रसाए झारोपरितनभानमुपगतवधिनिषधि सति । पुनरपि निशमितामितनिशिचरगणमारणो रावण सचिचापश्च --. दोनोगाने पि का २'भारमन 'दाते पाह' ३"प्रमदारन'ने पास ४' प्रविन ५ किरान् एति नाति पवित्र 'सुपागमति 'इति पार - - .-