पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० चम्पूरामायणम् । पचाननपराकमान्नहसनप्रमुखावलीमुखं जीपनाह गृहीध्यमिति माक्षिणोत् । पुनरिति । पुनर्भूयोऽपि निशागत हतोषे धावितमांगतनिशिचरमणमारण- शीनिगमसरपाराक्षसनिवसहरण यस तथोक सन् । रावय पञ्चानगपराक- मान्सिहतल्यबसन्तहरनानुसान्नानादीमच सचिश्चान्मन्निराककामुष यानर जीवनाह गृहीयम् । जीवनीति जीव । इमुपरिक्षण प्रत्यय । जीवन्त गृहीत्वा । पावसार, पन्विलयं । दूतवधस्य शास्त्रनिषिद्धत्वाप्पीवतलस्य जिल्लोपनको पहिति भाव । 'समूल- खादिना अमुष्प्रत्यय । क्पादित्वाइनुप्रयोग । दी। उक्त्वेति शेप । माहिणोन प्रेषितवान् । हि गी' पति घातो 'हिनुमौना' इति पलम् ॥ तत्र तानपि तोरणपरिघेण पञ्च पञ्चता नीत्वा मुहर्मुहदाशरथि- सूतोऽहमित्यात्मानमुद्घोषयन्त हनूमन्त नियन्तुं नियन्ता निखिलरक्ष सामभ्यक्षमक्षकुमारमध्यक्षिपत् ॥ तोति । जसंदतोरणे तानपि पर सांचनाखोरणपरिपेण तोरणस्थान पचता मरण नीत्ला । निहत्येत्यर्थ । मुर्मुहु पुन पुनाह दासरविदूत इत्येषमारमा-- नमुरोपय तम् । 'दासो पोसलेन्द्रम्प रागस्याष्टिकर्मण' इति बरनारमात्मन' पर यापयतमिलर्थ । हनुमन्त नियन्तु निमहीन निनिलरात्रा नियन्ता सम्सराजस- पर्वगागो रानणोऽभ्यक्ष पुरोदिन तम बारामारगक्षारयनिजतनूनमध्यक्षिपन् । पाहिणोदित्यर्थ ॥ रक्ष सघचूर्णीकृत कनकमहाभित्तिचेत्योत्थधूरया नक्षनाणामकाले सरणिमरणयापीरलक्ष्क्या समेत । रक्ष शूरारयशान्क्षितितलफल के क्षेपणीया हनूमा- नक्षकीडा विधातुं दशमुणनगरीचवरे तत्वरेऽसौ ॥ ३८॥ रक्ष इति । रक्ष सघन राक्षाससताटनेन । 'वक्ष संघट 'इति पाटे बन रथल- सपणेन चूणहत्य क्षोदिता कनकमहामित्तय काचनमयीनतपनि यस तत्तोक एप्रेस प्रासादस्तधया तलया धूल्या परागंयामारेऽनियतवाले मान- प्राणा सरणिमाशमदयनरुणीपुर्वशिलतिशयोकि । अरुणशब्दाप 'दत्करोति- इति प्यन्ताट समाबेश । अत एव वीरलक्ष्म्या विजयाधया रामेतोऽसौ हनूमान् । र खरा रालसयोधा इलाख्या यासा तास्तयोहा शारा अशोपकरणानि यहा । गामिति बहुना हिगों बहुन है । अधिदपत्रयविषक्षावा शारदाम्पत्य खौलिकपन योग 'श्री सान्यापिन्गृणाल्पारि विवश्वापचय यदि इपभिधानात् । शितितक- मेड फ्ला तस्मिन्क्षपणीया प्रवर्तनीयामक्षकोठामठाकुमारसरणखंला पारायूतकाल 'प्रहन धि पार २'पत्रमा नीला तोरणनण इदि पाड़ वाप" इति पारन 'निचन्ता' ही गालि यचिर 'अभ्यक्षमशनमारमाक्षिपर रवि पार'