पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुन्दरकाण्डम् । च दशमुखनगरीचन्दरै लापुरपारणे पिया वर्तु तसरे स्वरा कुतान् । रक्षा- ल्पशाराविदितलफटने क्षेपणीयान् इति पाठे रस शूरी इलारया सपा तानशासन- झोपरान शिवितरफ्लके केवणीदिवासनामाम् । निघायति शेप । अन्वत्समा- म् । अनदारमान्दसायरान्त वेग पुनिताया र विरेव प्रमाणम्-'पनो पुल हो - क्षारय दैधना पारामा- ते इलमर लपसकीर्योधन रूपयलकार । सग्धरावृत्तम् ॥ तत्क्षण क्षणदाचरापो मिपतामेव निप्पादितरङ्गनिप्पेपत्यश्चैत्य- प्रासादमुन्पाटिनस्तम्भजातजातवेदसा इन्ध्या भूयोऽप्युपाथिततोरण समीरणसुतो बभूय । एनमपि वृचान्सं झुप्त्या कुपित निशाचरपन तेर्चुगपदेव निपेतु पुन्ने सुत्रामजिति समितिहेतोशितिदृष्टय ॥ तत्क्षणमिति । राण तस्मिक क्षणे क्षयाचरामा नक्षतामा यस पाय- सामेव सत्ताम, मिस्त धनदाचरादनहतोलर्थे । 'पष्टी पानादरे' इति पक्षी । र रणरो निष्पैपाब्वमापदनारास प्यादेत तित येम स तयोक । तात्पर टितस्वम्म जानन राम रितलाम्मचभूतेन जानवेदसामिना । सम्ममधमणबनिता- मिनेस्थे । देखनातार चलयोपुर दम्या समारणमतो इनमान्भूय पुनरप्युपातित तोरण रानपिरटलोरणान्तरो बभूव । पूर्वतरांस्य तदा दघित्वात्तोरणान्दरसमापिटल्य जान द्रव्यम् । तथा च रामायणम् -'प्रासादल महान्त स्तम्भ हेमपरिजनम् । उत्पाटरिना न हनूमान्यवनात्मज ॥ तलव भानयामाग शारबार मधषल । तर चामि समभवप्रासाद चाप्ययात । एक वृत्तान्तमाकमारविनाशवादी- मपि शुभा पिताप सिंहाचरपते रावणय विविध यो जिविसल्या अपि श सचिननो । युदामिदः । शनिचाजितचिबुध' इत्वमर ! 'पष्टों हेतुप्रयोगहानि पौं । पुन नितनू नागरिवीन्दजिवि पुनरदेवारमेव निपेतु अगसु । लवाम्य साधने सापी नाम्य इति मौषादराभ्यामेस्वर निजिगभिरपि दृष्ट्रिगी राजग पुनमिन्दग्नितामाक्षीदिन। देत कि तनाह- अनिमिषभुबने चा व्याम्नि चा भूतले वा समरमुपगतं त्वां पीक्षितु क समर्थ । इति तिवबनेन लायन्मेघनाई सवममिह नयेति प्राहिणोदाक्षसेन्द्र, ॥ ३९॥ अनिमिति 1 ते निमेषाणि पेश निनिषा देवा । इगुपभरमग पलान । तेषा भुक्ने सके वा मोश्यन्तरिक्ष भुवन के बा भूतले या समर- मुपगत रगोन्गुख त्वा वाजितु इदम् । युद्धार्थ नु कि चाम्पमिथ । ६ समर्थ शक । न कोपीलर । भुभुद खॉक्यु नरवारणपुराना सौंपामपि पढगदेश १ अनिलपताशी पार २'ताले पार ३"मनार' ति पाई. 'मिशिनासनको 'इदे पाय ५ धनति ' पनि पर - - ---