पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ चम्पूरामायणम् । वीरेण ल्या निर्विरत्वादिति भार । इलेषभूोन नुर्तिबगनेन विवागन मेघनाद- मिन्द्रजित भषयप्रशमयन्रामस गो रावण्य नग घानरमिइन नय प्रापयति । उपत्येति शेष 1 प्राहियोप्रेषितवान् । मालिनीचतम् । नेतु शोकरसं निशाचरपतेईन्तु चं रक्षसा तस्यान्त पुरयोपिता रचयितु मान बिना रोदनम्। सूर्याचन्द्रमसो प्रवेशविफला लकापुरीमसिना शुमा कर्तुममुष्य घासवजिता आनो रणलोरणे ॥४॥ नेतमिति । शायरपते रायगन्य शोक्रस विषाद ने मापयितुम् । तभ' रक्षा चालू राक्षससेना रन्तु गावितुम् । तथा सस्य रावणगान्त पुरोपितोऽवरोष मजस्तामा मात्र विना । निर्मर्शदमित्यर्थे । 'पृथग्निना-' इत्यादिनः तृतीया । विकन्या सक्षे द्वितीया । रोदगमधुमोचन रचयित कर्तुम् । तथा सूर्याचन्द्रमसोदियामरनिशा करयो । अहोरान खारप्रसारणेन गच्छोधयोरिति माल । विताइन्छ । इति दीर्घ । प्राविमला प्रदेशरहिताम् । रावणभयाताम्बमवृत्त्यभावादिवि भाव । सकापुरीमानना बालानलेन शुद्धा पविना का चसय । अमुध्य इनमतो बागबलिदै न्द्रजिता राह सोरपो चैलोपरितनहारदेशे रणो जा] । अत्रश्रमानिनो रणस्य ब्रह्म- मापि निवारचितमत्यवारिति भाव । शार्दूलविदीडित वृत्तम् ।। संग्रामदिने तस्मिाइर्प शरनपिणि । । यहाँव मेघनादेन मेघनादेन मारुतिः॥४९॥ सप्तामेति । शरायाणाशराम नीराणि च वर्षीति तथोफे। पारोनचाधना सारे घणे नाण्डतूणान्तरे। पार नीरे च' इति नाराथरतामाण्य । तस्मि पूर्वा ममाम- बुनि गेपच्छनिय दलिन् । 'मेघच्छन्नेऽखि इदिनम्' इत्यमर 1 मेपनादन पर्जन्य- बार्जितन वहीं मयूर इव । "मी बहिणो यहाँ इसमर । मेघनादेनेन्द्रजिता मारुति हनुमानघ तुतोष । आत्मतुल्यत्रीरगटयुदलानादिति भाव । तमिसुत्पत्त्यगन्तरमेव मेयवादनरलत्यापनादवि कथयन्ति । सेवामीणममुपमा । तदनु यातुधानबलप्रधान निधनो विविधायुघचैतथ्य विमृश्य विजयधीसगतगन्ध पैन्धवहनन्दनं सदानन्दालेण धवन्ध दशकन्ध- रात्मज ॥ सदन्विति । सपनु तदनन्तर सानुभन्मलपधाननिधनेन रभरारोनागपकषि- नाशेन कुछ सुपिने दाबन्चरानव इजिनिवि घायुधवेतम्म नानाविधानध्यकता विग्रदय लारया विजधिया वीरदम्या दैतुगा सुगतगश्च समतगईम्, विजयश्रिया सगतगन्ध प्राप्तसमन्वमिति वा । 'गन्बो गन्ध आमोरे, ये सरप्रयर्थयो । इयुभयत्रापि वपाश । गन्धपहन दन मारति सदान पत्रोण चतुर्मुरालेप माघ । अयम इति मत्वा निगृहीतवानिवर्थ । तथा च रामायणम्-'अब्त 'प' इति पाठ २ दिन सो पार 'प्रल 'शति पाई ४'सव' की पास ५'यार'शांते पार' 'चरागनानेण' इति पाठ