पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुन्दरकाण्डम् । भयो मति ज्ञात्वा नमलेगावास्यविन् । निजग्राह महाबाहगारतामजमिन- छिन् ॥ सने ॥ सेन दिव्यास्त्रेण विवशरीरमेनं पिशिवाशना शेणवकरे वरन्धु ॥ तेनेति । तेन दिव्योग प्रावण विपाशरीर परवगानमैन हनूमन्त पिशित शाधन राक्षागा सणवको । बचल विशेपरपिताजुभदिखथै । वन्धु ।'तु तले गक्षया राष्ट्रा निविदेशमरिदनम् । यदा कणक्य गुमचौरे सहाराम् ॥ इति श्रीरामाधवचनम् । मन्पिन्द्रायवध्यम्य महाररवतो हनूमत मेष राइस सम्धनमित पेसाम् । पितामहरपानामुखधानात् रामदिनकरासन्धा च सपमेय निबद्ध दशहनावप्रसन । समारनैऋतपाशजन्मा पन्धोऽभवन्धविमोक्षहेतु । पुरा पुलस्त्यान्त्रयांसनेन चन्दीकमाना सुरसुन्दरीणाम् ॥ ४२.॥ स इति । । तपाझेभ्यो यन्म यन्न योक । रामनरज्जत हुवर्य । अवग्यो चगुनाहर्जन्मायुभरपर' वि वामन 1 भारत नूभतो बाथ । पुरा पूर्ण पुल्पलालवपासोन पुतरसत्रमल एकेन रावणेन अन्बोहतानाशुपटीटागाम् । कारागृहनिदानानिवार्थ । 'होपही बन्याम' बमर । परम्परीका देवता- -मा बन्धतिमाहेनुर्बन्धविमोचनवारणमभत्रन् । माहादिनोतरज भावार्थ- भाविपाविवि भार 1 करमुर गति ॥ तदनन्तरमितगहननागहतया निलम्य टिव्यानस्य प्रमा विभा- चयन्यिमापरीबरपतितंज पचनतनय निजांपत्समीपमुपोनेनाय ॥ तदनन्तरमिति तदा तर बधनानन्तरम् । एतेनी हननम् । माग युद्ध । इसरलनतान्यायधम्यापहताऽमहिणुनया निगम्य रोहितसाम- स दियात्रा मानस प्रभाष भामर्ष विशावान्पानेयद् । विसावरीचर. पतिनाबिपनतनय रनूमन्त निजपिन्नीर नवनिस्टमुपतिवार प्रापि तवान् । रिकाम्यापारवन्धाराहेिसुमन श्रीरामायणे-'म बदलेने घकेन विकृयोलण नीर्यवान् । अवर न भान्य हिन व मनुवर्तते ॥६॥ सोऽयं ददर्श दशधरमन्धसरि- लीलाद्रितोलनपरीक्षितवावीर्यम् । यन्दीकृतेन्द्रपुरवाग्वधूकरान- व्यायतचामरमरचलितोत्तरीयम् ।। १३ ।। सरति सोऽय उनूनागपात्रमादरमझारण शिवसादि कीटा- या कारमल सोल्नेनोखामेन परीक्षित परिशोधित रहार्य भुजकिर्दस्य शो 'नि पाठ 'पनमोक्ष की पानी पार "मनाइनर इति तनन 'दिप कीया पति पर