पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पामायणम् । सम् । प्रमेयपाइयगममाग्निमिवर्थ । यदीकलासामिपुरखारबघूनाम स्तरमा पराप्राधमाना चामराया प्रकान्य मस्ता चलिद गरीष सल्यान म व त्तयोकामति बमोशि । 'समाषोकिएसौ चार अभ्यरहस्सुवर्णनम्' इसे - णा । पामर तु प्रतीगरम्', 'घाशनमुत्तरीय च' इत्यमर । दशपर राम ददर्श इत प्रमाने ग्रेपफ वमन्यतिरवाहम् ।। अथ त्रिमियरन्धर मिशिनधि- यापाटलाथरपुटान्तविराजमान दृष्ट्रामह प्रसरशारभारीरस्तन्तिम् । संभ्याम्बुदान्तरितमायुधामयूम्न- रेखामिराममिर वालयनरौल्म् ॥ ४॥ मापाटलेति । अादरस समन्ताम्पिाथरपुटम्याधरदल्यान्ते तो विराजमान प्रकाशमान बाण दत्ताविशेषागा मइलेजस्तन प्रसरण प्रमाण हारा कृपर्गरकारिता समान्टिगोमा यम । 'भूपण तिच दार' इति यादव । गत एम सध्याम्पदेन सुध्यकलमेपेन । नध्यामरामनाम्बुदस्य रक- घणद्योतनाथम् । अन्तरिवमन्वईत मध्य दल्या राा तथोच या मुधामयूमरस चन्दा राकामिराम मन्दर बामवनीर शैमिन्द्रनारायलानिय स्थिमिथुपना । सग्रामलि परिषद्दन भन्नमय दिग्दन्तिदन्तरतमुम्भुनान्तरालम् । छायात्मना प्रतिवरविराजमान शीताशुमण्डलसनाथमिषाम्युराशिम् ॥४॥ संग्रामेति । पुन समागल्पुि रपबिटारेषु परिवहन व्यापाठेन भन्ना । छिन्ता मत एव मया सगनाथ ये दिग्दन्तिया दिगनदहाना उदय दि. पिता मुशाषितानि दम्प तात्योचा नुचन्ताल वम स्थर या तार । बाद एच डाया- मना प्रतिनिम्परपैण । 'जपा पनातप का प्रतिविम्बारंबाययो' जि बंज- यन्ती । प्रनिश तरजे तर विराजमानेर श्रीमानलेन बन्दनिम्न मनाथ रहतनम् एनिमिव स्थितमिपुपमा ।। नियसप्रणयिनी पदी निरोद्धं त्रैलोक्यपापपरिपामियान्तरूपम्। सूयापारकमहासि तपोयलेन जित्वा यथेन्टमभिपिकमिवान्धकारम् ॥ १६॥ निश्रेयसेति । नितरा भयो निभेने शुक्षिा कि निर्वापायोनि चनामृतम् इलमर । अचतुरादिस्नानम्तनिपनि । तय प्रणयिनीम् । मोत्रा- पिगचिस । पदनी मार्ग निरोडम्यवारे लगातहप गृतिमन्न प्रयो लयीलोफ्य दन्त कपि पाट • 'नियम' पति पाठ ३ 'योहम् इति पार