पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६ चम्पूरामायणम् । मागमनं प्रकाशयितु ममधिताशोकवनिकानोकहानियहस्त्वदर्शनकुर हलेन केवलमनुभूतनैनतलूतातन्तुसनहनतच परिसरमुपातरम् ।। अयमिति । अयमहमा पतिरपति सूर्य । बहरारीना पल्लादिषु वा रेफ दलुलतिलक्स तदशभूषणस । महार लोनस्पत्यर्थ । सल्मापस सुखातिर 'सचावयी प्रतिशाचा च' इति वैचयनी । मत एक पितुर्दशरथस्य नियोगेनःश रामुपगतबनयारूचिरतन माविनमचारतत्सरस । गुज्ञिापरिपालकस्सेलयं । स शूर्पकाविनाधितया मद्दनपीडितमा मायनशा प्रा यरूम नणरुवर्ण सामेदरूपविरूपिव सरमात्कृप्यन्ति चोप प्राप्नुवन्ति यानि सरप्रमुखनिशिचरमाण जगनरप्रतिराससन्यानि तान्येव पलारज्ञाशनि निष्फलगीहि समय । पटर उली स निष्फरद' हसनर 1 टेषा वरूपान्तान पर यकायसिंहप हिलोमु काणी पोदि बिष्टपरम्परितड़पकम् । भगिनीवरूयजनितकोपाभियावररपिय सविघालर्थ । हजारानियाभिसरण पाप्राप्तर्वकारस्य इति पाउँ काराति भाषितर्पपजा गा रुप्म यरमात्तबि पृथग्निशेषतम् । इद तपादन तोदनार्थमिसवरनाव्यम् । तथा रपटहरिणम मायाभूगम हननरामये सरावाले परिमुभिताना येणापताना पाराश भाया हौताया अन्वेषणे परिमाणकाएँ तद्विषो वा सजात समपण मुग्रीवस्त्र सरय मैना गम्य तथोकना । एजेनत मगाद्धाटन श्रीरामस्थ राहायसवनर निनिलकान्तम् या समुल्झात - पाटिती वल्रोव रदा सूच्याकारद्वमा विशेषो मैन राषोत्तम् । एतेन खनिए- स्वालिसहारकस पदीयसहरणमीपत्रमिति सचितम् । 'वी प्रमाने रोमाये सदशौ च बटक' इति विध । दुपत्ताना दुार्गवार्तना क्षत्राणा शनियापर बना पुल वर्गों का स एवं वशयन वेणुविपिननिति टपरम् । तस्य पवन सारयेर्दना- नलस्प । दुम्निम्ननिमाबिन्दासरस्वत्यः । यो वैणी मुले वर्ग' हवि पादन । तपोनिधितप शीलस्य जामदम्यस्य अमरमिनल परशुरामस्य । गर्ग:दिलाचत । गर्गादिशक्षिगण । तल बहबल तस्यावरेपो दर्प । 'दर्पोऽवरुप' हलमर । तरूप लोरे नाशे हेच शरणम् , तलाधे । एतेन परशुरामगुलनिवारवस्मात्य लदियविभुनबनिकारण तृणायामवि चितम् । थामा मवल्गुणसपत्तिमत । सपना रायर पनीवमृद्धस्य वीरलक्ष्मरामेऽन्स का निस्पमकान्तिपनप वा सीता- वहीपतेपो । 'शोभासपत्तिपमासु रक्ष्मी धारपि रच्यते' दवि शाश्व । दाशर- पर्दवारममहाराजरनरप नीराम सूतोवार पेनहर । स्सालयदेशहये का' इलमर । किंच सीतामार्गस्य मार्गणावान्यष्णाय । विशिपिविी प्रतिदिनम् । वीसाया दिगोच । सपन्दनयषिताना भुप्रासाहिताना दानराणा मध्य एक्लयोऽन्यन्नम -: सऽपि वानरा मतुल्या मदधियान, तना मरताशवाय दम्, ते सर्व मिखिताबेल्फि भाषिपनि ना न जायज्ञ हाव भाव । समुद्रल्हन' जालोऽविजय । नभोमागोतीगिन इत्यथ । एतेन मन ािप्यसाध्य नास्तीति सूचितम् । "बहारोऽविमरगुबी' इखमर । तव नगरे पापा सत्पादनमोकवन वासोमान