पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुन्दरकाण्डम् । तरप्रदेश रघुपरधर्मदाराधीरामधर्मभार्याम् । 'भा नापाय पु भनि दारा दम- मर । अपम्य नमस्र । प्रतिष्ठान प्रधानुनिच्छु सन् । तिष्टते सहन्सागुम- साय । मदीयागमनन् । मम हमापुरप्रवेशमियर्थ । मवत प्रस्तावित प्रकट- --प्रदाधित प्रकपण भोऽशोरविकानीमहनिया प्रमदवनक्षपदो पैन से सपीक । तया सदर्शनकुतरलेन व भत्रश्यलोकनईदहरैन । म खसमर्थत- वर्ष । नेता रक्षा र सूतासमुक्त्या की कविता । 'लना की तन्तु वाचोनीनाथमईटवा रामा' इलमर । ताजा तन्तको रगद । त एन तन्तको नाभिकोशेमसमरानापने शिष्टापत्रम् । तेषा तत्माययादिल्य दिरा । ये- एवमहन बन्धन तदनुभूतमनुत चेन में तोफ मन् । व परिसर प्रान्तदेशम. पातरम् । सामोरमोत्यर्थ । 'पन्त परिसर' इसपर ॥ सानाफलोकपरिकीर्तितसचरिना मझोपरुध खुवशपत्ते कलनम् । चैतानवेदिजनित पवमानबन्धु वस्त्रेण बबुमविनीतकथं यतेया ॥१८॥ आमाकेति । आनाफ्लेक स्वर्गलोकपर्यन्तम् । उपलक्षणमेतत् । सकल्लोक- -चिलप । 'आकाशे निदिवे नाक ' इसमर । परिणीसित परिश्चापित सबारेत बाइसमाचारो यस तयाक रसुकशमते फुरनावमस श्रीरायस्क का भा- योन् । पूज्यानिति भाव । मायाम् । अयोग्य इति भाव । सुरुम निधन हे अधिनीत दुविनीत । शाज्ञनिषिदाचारतसरलादिति भाष । बैदान- वेद्या यागीयपारेप्टममा चनितमपनन् । 'वेदि परिष्कृता भूमि' इसमर । पदमाववन्धुममि वनाबद्ध बन्धन का क्थ यया बन उतनान्भवे । म अवेया एवैयप । असंगतत्वादिति भाव । गत परमाननता सीता श्रीरामार प्रवर्दी कुशली भव । अन्यथा महानन) स्यादिदि ताटपार्थ । वसन्तुविशारतम् ॥ यसम्पान्तर विद्यत इह्यार-- कि चेति । अपि चत्वयं ।। मेहन्ती पिशिताशया रणमुरो मौमिचिपविक्षत त्वदाय परित, पतत्रिपरिपच्छनच्छपि मागमत् । द्रापालस्त्य ! पुलस्त्यवशविलये समावित त्यहते । कान्ताना नयनाम्तयान्तमलिल मा भूभिवापोरकम् ॥ ४२ ॥ प्रेहुन्तीति । है पौलस्य रावण ! गौमित्रिपनि त लक्ष्मणशरविदारित साहात्र परिन । बरहरीरस्य समन्तादिल । 'अमित परित वादिना रितीमा । पिशितामया मावष्णया नेसन्ती प्रपरन्दी पतनिपरिक वादेपलिनिवदनच्छति- ५ 'नकर रात इ. २ प्रति मावि कपिन